________________
३०४
महावृत्तिसहितम् । पूर्यतेऽनेन पुनाति वा पवित्रो ऽयमृषिः । देबतायां पवित्रोऽर्हन् स मा पुनातु।
जीतः क्तः १ १६५ ॥ संप्रतीति वर्तते त्रिशन्देतो धाः संप्रति तो भवति। जिमिदा मिन्नः । अिधुषा ।धृष्टः । मिक्ष्विदा । विष्णः।
मतिवुद्धिपूजार्थाच्च ॥ १३६ ।। मतिरनुमतिः । बुद्धिज्ञानम् । पूजा अर्चा । मत्यथैभ्यः पूजार्थेभ्यश्च धुभ्यः संप्रति तो भवति । राज्ञा मतः । राज्ञामिष्टः । राज्ञां बुद्धः । राज्ञां ज्ञातः। राज्ञां पूजितः । राज्ञामर्चितः । क्तयोगे कर्तरि ता प्राप्ता नद्तेित्यादिना प्रतिषिडा भवतीत्यनेन पुनर्विधीयते । चकारोऽनुक्तसमुच्चयार्थः।
शीलता रक्षितः क्षांतः आक्रुष्टो जुष्ट इत्यपि । रूष्टश्च रुपितश्चाभी अभिव्याहृत इत्यपि ॥ हृष्टतुष्ठी तथा कान्तः दयितान्यः संयतोद्यता। कष्ट भविष्यतीत्याहुरमृताः पूर्वक स्मृताः॥
अमृतशब्दः संप्रति ववहुत्वनिर्देशात् । सुप्तः शयित: स्थितः आसित इत्येवमादयोऽपि संप्रति वोडव्याः।
उणादयो बहुलम् ॥ १६७ ॥ पूवः रवावित्यता मण्डूकप्लुत्या खाविति वर्तते उण इत्येवमादयस्त्याः संप्रति ध्वर्थे बहुलं भवन्ति । खुविषय कचित्यसंज्ञा भवति । कृवापाजिमिष्वदिसाध्यशभ्य उण् । कारुः । वायुः। पायुः। जायुः । मायुः । स्वादुः। साधुः। आशुः कचित्यसंज्ञा न भवति । कृधूभ्य