SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् । क्सरः । कृसरः। धूसरः त्यसंज्ञाविरहात्या देशयोरिति षत्वं न भवति । इह च शंखः शंठः इति इरा न भवति । कचिदुभयथा । नृदवदिहनिकमिकासिभ्यः सः । वसम् । तर्सम् । एपम्प्रति त्यसंज्ञा षत्वं प्रति नास्ति । इह च पण्ड इति प्रकृतिकार्य ध्वादिसत्वं न भवति । उक्तं च । कचित्प्रवृत्तिः कचिदप्रवृतिः कचिद्विभाषा कचिदन्यदेव । विधेर्विधानं वहुधा समीक्ष्य चतुर्विधं वाहुलकं वदन्ति ॥ १ ॥ तथा अनुक्ताभ्योपि प्रकृतिभ्यस्त्या भवन्ति। अण्डः ज़ुकृरङः जरण्डः । करण्डः। सरण्डः । वरण्डः । आडिईतेरपीष्यते एरण्डः । अनुक्ता अपि त्या भवन्ति ज्ञफिडः ऋफण्डः इत्येवमादिषु । तथा संप्रतिकाले उणादयो विहिताः कचिद्भूतेऽपि दृश्यन्ते कषिताऽसौ कषिः । ततेसा तन्तिः । भमितं भस्म । चरितं चर्म । वृत्तं तदिति वम । तदुक्तं वाहुलकं प्रकृतेस्तनुदृष्टेः प्रायसमुच्चयनादपि तेषां कार्येसशेषविधश्च तदुक्तं नैगमरुढभवं हि सुसाधु जात्यपेक्षयैकत्वं तनुदृष्टेरिति प्यखेकर्मणि का तनुप्टिं वीक्ष्य तनुदृष्टः प्रकृतेस्तनागुणस्य दर्शनादित्यर्थः। तदाहुलकमुक्तम् । एवं हि नैगमाः गौरित्ये वमादयः रुढिभवाः पलाश इत्येवमाद्यः शब्दा सुसा धवो भवन्ति । इत्यभयनन्दिविरचितायां जैनेन्द्रमहावृत्तौ द्वितीयस्याध्यायस्य द्वितीयः पादः समाप्तः ॥ * ॥
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy