________________
महात्तिसहितम् ।
___ ॐनमः॥
गम्यादिवर्त्यति ॥ १॥ उणादयो अन्यत्र च ये साधिता गम्यादयः शब्दास्ते च वयति काले साधवो भवन्ति वत्स्य॑तीत्यनागतस्य कालस्य सामान्येन ग्रहणं संप्रत्त्यादिकाले तेषां साधुत्वव्यवच्छेदार्थ आरम्भः। गमिष्यति गमी ग्रामम् । आगमिष्यति आगमी नगरम् । आधमण्ये चेन इति कर्मणि ताया: प्रतिषेधात् कर्मणीवीति इवेव भवति । एवं भविष्यति भावी । प्रस्थास्यते प्रस्थायी। प्रतिभात्स्यते प्रतिबाधी । प्रतियोज्यते प्रतियोगी । प्रयास्यति प्रयायी । गमेरिनिति इन् । स एव आङि णिदिति णिन् । भुवश्चेति भवतेरपि णिन् । अन्येभ्यः सुपि शीले जाता णिनिति णिन् । कथं स्वागमो ग्रामं अनद्यतने लुङिति लुप्राप्तेः तदसद्यतो वर्यतीत्यनेन सामान्यशब्देनानद्यतनविशेषोप्यगृहीतो यथा गारित्यनेन खण्डमुण्डोपि अतो यस्य॑तोत्यविशेषणवृत्तावप्यर्थकरणादेर्विशेषप्रतिपत्तिः । अथवा अनद्यतने लुङित्यत्र गम्यादिस्यतीत्येतदनुवर्तिष्यते तेनानद्यतनविषयेपि गम्यादयः सिडा भवन्ति असमाद्वा अनद्यतने भवन्ति । लुडलुटाबपि भवतो गमिष्यति गन्तेति ।।
पुरायावतार्लट् ॥२॥ पुरा च यावच्च पुरायावतो तयोः पुरायावच्छब्दयोवाचार्वर्ण्यतिधार्लट भवति। पुरा भुझे गावधीते । भविव्यदनद्यतने लटोऽयमपवादो लट् । लङपि लुडपवादः तन्नापवादयोः स्पर्द्ध परत्वाल्लट् प्राप्तः पूर्वनिर्णयेन लट्
-