SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ - - जैनेन्द्रव्याकरणम् । ३०७ भवति । श्वः पुरा ऽधीते । श्वो यावधीते । लक्षणप्रतिपदोक्तयोः प्रतिपदाक्तस्यैव ग्रहणं न तु लाक्षणिकस्येत्यभिधानात् । तनेह न भवति । यावद्दास्यति तावड्रोक्ष्यते महत्या पुरो जेष्यति ॥ वा कदाकाः ॥ ३॥ कदाकह इत्यतयोर्वाचोर्वस्यतिधोवा लट् भवति। कदा भुङ्क्ते । कदा भाक्ष्यते । कदा भोक्ता ।कहि भाक्ष्यते । कहि भाक्ता ॥ किंवृत्ते लिप्सायाम् ॥ ४ ॥ किमो वर्तनं किंवृत्तं तस्मिन् वाचि लिप्सायां गम्यमानायां वय॑ति वा लट् भवति । लुटि लुटि च प्राप्ते अयमारम्भालन्धुमिछा लिप्साप्रार्थनाभिलाषःको भवद्भ्यो भिक्षां ददाति । को भवद्भयो भिक्षां दास्यति। को भवद्भयो भिक्षां दाता । इह कस्मान्न भवति । कदा भोजयिष्यसि भोजयितासि वा । किमो हि विभक्त्यन्तस्य डतरडतमान्तस्य च वर्तनं किंवृत्तमिति वैयाकरणानामभिप्रायः । तच्चेह नास्ति ततोत्र लटोभावात् लङ्लुटावेव भवतः। लिप्सायामिति किम् । कः पाटलिपुत्रं यास्यति । लिप्स्यसिद्धौ ॥५॥ बर्व्यतीत्यनुवर्तते लिप्सति हि लिप्स्यो दाताओदनादिश्च तत्र दातरि तासो लिप्स्यस्य सिद्धिः लिप्स्य मिडियाचकेन हि यो लिप्स्यते दाता तस्य सिजौ खगादिफलप्राप्तौ ओदनादौ तु भासः । याचकेन हि यो लिप्स्यते ओदनादिना करणभूतेन सिहिः दातुः स्वर्गादिफलप्राप्तिः तस्यां गम्यमानायां बय॑ति वा
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy