________________
-
-
जैनेन्द्रव्याकरणम् । ३०७ भवति । श्वः पुरा ऽधीते । श्वो यावधीते । लक्षणप्रतिपदोक्तयोः प्रतिपदाक्तस्यैव ग्रहणं न तु लाक्षणिकस्येत्यभिधानात् । तनेह न भवति । यावद्दास्यति तावड्रोक्ष्यते महत्या पुरो जेष्यति ॥
वा कदाकाः ॥ ३॥ कदाकह इत्यतयोर्वाचोर्वस्यतिधोवा लट् भवति। कदा भुङ्क्ते । कदा भाक्ष्यते । कदा भोक्ता ।कहि भाक्ष्यते । कहि भाक्ता ॥
किंवृत्ते लिप्सायाम् ॥ ४ ॥ किमो वर्तनं किंवृत्तं तस्मिन् वाचि लिप्सायां गम्यमानायां वय॑ति वा लट् भवति । लुटि लुटि च प्राप्ते अयमारम्भालन्धुमिछा लिप्साप्रार्थनाभिलाषःको भवद्भ्यो भिक्षां ददाति । को भवद्भयो भिक्षां दास्यति। को भवद्भयो भिक्षां दाता । इह कस्मान्न भवति । कदा भोजयिष्यसि भोजयितासि वा । किमो हि विभक्त्यन्तस्य डतरडतमान्तस्य च वर्तनं किंवृत्तमिति वैयाकरणानामभिप्रायः । तच्चेह नास्ति ततोत्र लटोभावात् लङ्लुटावेव भवतः। लिप्सायामिति किम् । कः पाटलिपुत्रं यास्यति ।
लिप्स्यसिद्धौ ॥५॥ बर्व्यतीत्यनुवर्तते लिप्सति हि लिप्स्यो दाताओदनादिश्च तत्र दातरि तासो लिप्स्यस्य सिद्धिः लिप्स्य मिडियाचकेन हि यो लिप्स्यते दाता तस्य सिजौ खगादिफलप्राप्तौ ओदनादौ तु भासः । याचकेन हि यो लिप्स्यते ओदनादिना करणभूतेन सिहिः दातुः स्वर्गादिफलप्राप्तिः तस्यां गम्यमानायां बय॑ति वा