SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ dandramdakimate २३० महात्तिसहितम् । पाशं विमोचयति विपाशयति । रूपाद्दर्शने । रूपं दर्शयति रूपयति। वीणया उपगायति उपवीणयति । तूलैरनुकुब्णाति अनुतूलयति । इलाकैरुपस्तौति उपश्लोकयति । सेनया अभियाति अभिषेण यति । लामान्यनुमाष्टिं अनुलोमयति । त्वचं गृह्णाति त्वचयति । त्वच इति अकारान्तनिपातनात् परेचः पूर्वविधावित्यखस्य स्थानिवद्भावाडोत इत्यैनं भवति। वर्मणा सन्नाति संवर्मयति। वान् गृह्णाति वर्णयति। चूर्णैरवकिरति अवध्वंसयति वा अव चूर्णयति। चुरादिभ्यः चारयति । मन्त्रयते ॥ __ अा चार्थवेद सत्यानाम् ॥ २३ ॥ अर्थ वेद सत्य इत्येतेषां प्राकारश्चान्देशा भवति णिञ्च । अर्थमाचपे अथापयति । वेदापयति । सत्यापयति। हेतुमति ॥ २४ ॥ हेतुस्तद्योजकः । हेतुमति ध्वर्थेऽभिधेये गिज भवति अन्येषां दर्शनं प्रयाजकव्यापारः प्रेषणाध्येषणरूपे हेतुमान् । तस्मिन्न भधेये णिज् भवति । कटं कारयति । आदनं पाचयति। अत्र वाग्विसों हेतुव्यापारः । कचित् समर्थाचरणं यथा भिक्षा वासयति । कारोषाग्निरध्यापयति । आख्यानात् कृत्तस्तदाच” इति कृढ़प प्रत्यापत्तिः प्रकृतिवच्च कारकमिति । आख्यायते यत्तदाख्यातं तस्मात् कृदन्तात् श्राचइत्यस्मिन्नर्थे णिज वक्तव्यः कृरुप्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकं भवतोति वक्तव्यम् । कंसवधमाचष्टे कंसं घातयति। बलिबन्धमाचले बलिं बन्धयति। राजागमनमाचष्टे राजानमागमयति । आख्यानशब्दात्म
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy