________________
animRICS
जैनेन्द्रव्याकरणम् । २३१ तिषेधो वक्तव्यः। आख्यानमाचले इति वाक्यमेव भवति। मृगरमणमाचले मृगान् रमयति । यदा ग्रामे मृगरमणमाचषे तदा नेष्यते । आनित्तिश्च कालात्यन्तसंयोगे मर्यादायां कृदन्तात् णिच् तदाचष्टे इति कृदुप् प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकमिति वर्तते । आरात्रिविवासमाचष्टे रात्रिः विवासयति । चित्रीकरणे च प्राप्त्यर्थे णिच वक्तव्यः । उज्जयिन्याः प्रस्थिता माहिष्मत्यां सूर्योद्मनं सम्भावयति सूर्यमुद्गमयति । नक्षत्रयोगे सार्थे । पुष्येण योगं जानाति पुष्पेण योजयति। चन्द्रमसा मघाभिर्योगं जानाति मघाभियोजयति । नेदं बहु वक्तव्यमन्त्रापि कथञ्चितुव्यापारोऽस्ति बहुलग्रहणाद्वा सिडम् ।
कण्ड्वादेर्यक् ॥ २५ ॥ कण्डूत्र इत्येवमादिभ्यो यक भवति । यकः किकरणं एट् प्रतिषेधार्थ ज्ञापकमिह कण्डादयो धो गृह्यन्ते न मृद्रूपाणि । कण्डूअहणीङादिषु दीत्वोच्चारणं ज्ञापकं विकल्पेन धुरूपतैषामन्यथा दीरकृद् इति दोत्वेनाप्येतत्सियत । तेन मृत्यक्ष कण्डुः मन्तुः वल्गुः इत्यादिप्रयोगा ज्ञातव्याः। कण्डूयति । कण्डूयते। कण्डूतिः । मन्तूयति । कण्डूज मन्तु वल्गु असङ्गीङ् महीङ् वेटलोङ् उकारो दविध्यर्थः । ईयर इरस तिरस् मगधम् कभउबस् पम्पस तन्तस् सुख दुःख भिषज् भिष्णुजबरच चुरण तुरण तरल सरणसपर इषुध इषभ गद्गद एला वेला लेट् लोट् उरस् । अकारान्तानां अनखम् ॥ ____ गुपूधूपविच्छिपणिपनेरायः ॥ २६ ॥