________________
dimasa
n
sar
जैनेन्द्रव्याकरणम् । सुमत्स्या नदी।
डीखौ। खविषये । भन्नतात बसात् डी भवति । अशराज्ञी नाम ग्रामः । पुनर्जीग्रहण नित्यार्थम् ।
___ ऊधसः ॥ १३ ॥ ___वादिति वर्तते । ऊधःशब्दान्तासात डी भवति । कुंडमिवोधो यस्याः कुडोधी । द्वेधसी यस्या व्यूनी । निर्गतमूधाऽस्या निरूनी । ऊधसोनङिति अनङ्सान्तः बोङ्कइति त्रैरूप्य प्राप्तम्। स्त्रियामेवानङ्सान्त इत्येव इह मा भूत् । महेाधाः । पर्जन्यः । वादित्येव प्राप्ता ऊधः प्राप्ताधा गौः । इपा च प्राप्तापन्न इति षसः । तत्रैव पूर्ववक्षिम व्याख्यातम् ॥
दामहायनात्संख्यादेः ॥ १४ ॥
संख्यादेवंसात् दामान्तात् हायनांताच ङी भवति । द्विदानी । त्रिदानी । बोल इति त्रैरुप्य । प्राप्तम् । हायनाद्वयसि स्मृतः द्विहायनी । त्रिहायणी । चतुर्हायणी वत्सा। त्रिचतुर्त्या हायनस्य णत्वमपि वयसीष्यते तेनेह ङीविधिर्णत्वं च न भवति । द्विहायना । निहायना । चतुझयना शाला । सख्यादेरिति किम् । उद्दामा वडवा । वोड्खइत्यनेन त्रैरुप्य भवति ।
पादो वा ॥ १५ ॥ पाशब्दान्तान्मृदः स्त्रियां वर्तमानाद्वा की भवति । द्विपात् । द्विपदी। त्रिपात् । त्रिपदी । सुसंख्यादेरिति पादशब्दस्य खम् । पादयतें बिन्तस्य प्रयोगो नास्ति ।
टाबृचि ॥ १६ ॥ पाद इति वर्तते पादशब्दान्तान् मदः टाब भवति ऋच्यभिधेयायाम् । द्विपदा ऋक् । त्रिपदा ऋक् । ऋचीति किम् । द्विपदीदेवदत्ता।
-