________________
१७०
महावृत्तिसहितम् ।
र्थका गितिसंज्ञौ न भवतः । कुतेोऽध्यागतः । कुतः पर्यागतः। गितिसंज्ञाश्रयं सविधानं न भवति । प्रागधोस्त इति प्रयोगनियमश्च न भवति । इह च पयानडमिति णत्वं भवति ॥
वीप्लेत्थम्भूतलक्षणेभिने
॥ ११ ॥ न गितिरिति वर्तत योग इति च । वीप्सा इत्थम्भूत लक्षणा इत्येतेष्वर्थेषु अभिना योगे इब्बिभकी भवति गितिसंज्ञाप्रतिषेषश्च । वो प्सायाम्। वृक्षं वृक्षममित्रिष्वति । इत्थम्भूतं । साधुर्देवदत्तो मातरमभिस्थितः । इत्थम्भाarsfer गम्यते । लक्षणे । वृक्षमभिसिष्वति । वृक्षमभिविद्योतते । गितिसंज्ञाप्रतिषेधात् षत्वं प्राग्वोस्त इति नियमश्च न भवति ॥
भागे थानुप्रतिपरिणा ॥ १२ ॥
1
भागे अर्थे वीप्सेत्थम्भूतलक्षणेषु च अनु प्रति परि इत्येतैर्योगे इब् भवति गितिसंज्ञाप्रतिषेषश्च । भागोऽत्रांशः । पदत्र मामनुस्यात् मां प्रति स्यात् मां परि स्यात् तद्दीयताम् । वीप्सायाम् । वृक्षं वृक्षम् । अनुसिष्यति प्रतिसिष्यति परिसिचन्ति । इत्थम्भूते । साधुर्देवदत्तः मातरम
स्थितः । मातरं प्रति मातरं परि । लक्षणे । वृदमनुमिति प्रतिसिष्यति । परिशिष्च ते । वृत्तं प्रति विद्योतते । एतेषिति किम । ओदनं परिषिष्यति । अनुप्रतिपरिषेति किम् । यन्त्र मामभिष्यात् । अभेभीगे गितिसंज्ञा भवत्येव गित्वात् सत्यात् सकर्मकत्वं कर्मणी षत्वं च भवति ।
तावनुना ॥ १३ ॥