________________
जैनेन्द्रव्याकरणम् ।
खौ विभाषा ण् ॥ o ॥
खुविषये विभाषया वुण् भवति धोः । क्यादीनामपवादा: प्रस्कन्दिका । प्रच्छर्दिका । प्रवाहिका । विचर्चिका । एता रोगज्ञाः । उद्दालकपुष्पभजिका । वारणपुष्पप्रचायिका । अभ्योपखादिका । शालभञ्जिका । एताः क्रीडासज्ञकाः । कृल्लक्षणा कर्मणि ता | क्रीडाजीविकयोर्नित्यमितिनित्यः सविधिः । उद्दालकपुष्पानि भज्यन्ते यस्या क्रीडायां इत्येवमादिरस्वपदविग्रहो बोgoयः । विभाषा ग्रहणादिह न भवति शीर्षर्तिः शीर्षाभितप्तः । शिरोर्तिः धावृत्ति होरित्यै । वा भवितव्यमिति चेन्न श्रई हिंसायामित्यस्य प्रयोगः चन्दनतक्षक्रीडेव विभाषाग्रहणात् ध्वर्थनिर्देशे ऽपि वुण् भवति । आसिका शा यिका वर्तते ।
A
३२१
वेच प्रश्नाख्या ॥ ८१ ॥
प्रश्ने आख्याने च गम्यमाने धोरिज् भवति बुराच वा । कां तव कामिकार्षीः काङ्करिकां वा | वचनाद्यथाप्राप्त च भवति । कां क्रियां कां कृत्यां कां कृतिम् । आख्याने सव कारिकासवीं करिकां सवीं क्रियां सवीं कृत्यां सर्वा कृतिम् । कां त्व गणिमीगणः काँ गणिकां कां गणाम् । सर्वा गणिर्मया गणिता । सर्वा गणिका सर्वा गणना । कां त्व पाठिमपाठी: कां पाठकां कां पठितिम् । सर्वा मया पाठिः पठिता सर्वा पाठिका सर्वा पठितिः । प्रश्नाख्यान इति किम् । कृतिः । पर्यायात्पतौ ण् ॥ ८२ ॥
पर्याय अर्ह ऋण उत्पत्ति इत्येतेष्वर्थेषु गम्यमानेषु धोर्बु भवति स्त्रियाम् । पर्यायेोऽनुक्रमः तस्मिन् भवतः शायिका । भवतोऽग्रगामिका । कर्तृकर्मणेः कृतीति कर्तरिता । तृजकाभ्यामिति तासप्रतिषेधः । अर्हणमर्हः योग्यता तत्र अर्हति