________________
जैनेन्द्रव्याकरणम् ।
1
मयूर कर्ण खजुर कर्रा तन् त्र कारिलक्षणस्य इजो बाधाश्य स्विष्यत एव। ताक्षरयइति ऋऋष्टिषेण बिदादिष्वस्य पाठो वृड्डा" र्थः । गङ्गा अत्र नदीलक्षणस्यायो द्वयच इति ढण् बाधकः तमपि बाधित्वा द्ववचनद्याइत्यण् प्राप्तः । तस्यापि तिकादिषु पाठात् फिञ् बाधकः स्यात् अयं गङ्गाशब्दः शुभ्रादिषु च पठ्यते । तेन त्रैरूप्यम् । गाडुः । गाङ्गायनिः । गाङ्गेयः । विपाश अत्रापि नदीमानुषीलक्षणस्याणः व्यचइति ढरा बाधकः तमपि द्व्यचनद्या इत्यण् बाधते । लमपि बाधित्वा कुजादिलक्षणो फ एव स्यात् द्वैरूप्य चेष्यते । कैपाशः वैपाशायन्य इति यस्क लक्ष्य दुह्य अयस्थूण भलन्दन विरुपाक्ष विरूपा भूमि इला सपत्नी द्वचोनद्यः इति गणसूत्रम् । अन्यथा द्वच इति ढण् प्रसज्येत | त्रिवेणी त्रिवेणं च ।
४३
नदीमानुषीभ्योऽदुभ्यस्तदाख्याभ्यः ॥ १०२ ॥
नदीमानुषीभ्य इत्यर्थनिर्देशः । 'नदीमानुषीवाचिप्रकतिभ्य: प्रसज्ञाभ्य तदास्याभ्यः छण् भवति ढणेपवादः । यमुनाया अपत्यं यामुन: प्रणेता इरस्वत्या अपत्य ऐरावतः । दुधः । वितस्तायाः पण्डालशिराः वैतस्तः । नर्मदाया नीता नार्वेद: मानुषीभ्यः । चिन्तितायाः चैन्तितः । सुदर्शनायाः सौदर्शनः । स्वयंप्रभायाः स्वायंप्रभः । नदीमानुषीभ्य इति किन् । सौप - जयः । वैनतेयः । सुपर्णा वनिता च देव्बौ अन्येषां पक्षियो । अदुभ्य इति किम् । चान्द्रभागायाः चाद्रभागेयः । वायुवेगेयः । तदाख्याभ्य इति किम् | या काभ्यः प्रकृतिभ्यास् प्रार्थ्यते ता एवाख्या नामधेयानि नदीमानुषीणां यदि भवति तेनेह न भवति । शेोमनाया अपत्यं शौक्षनेयः । पुरस्तादपवादोऽय