________________
महावृत्तिसहितम् । पत चक्र कुल अविष्ट पविन्द पवित्र गामिन् श्याम धूम्नशाग्मिन् विश्वंभर स्फुट कुट चुटि शपादानेये । सापिरल्यः । जनक सनक खनक ग्रीष्म अर्ह वीज रोक्ष विसंपविश्याला गिरि चपल चुप दास येत्र वृद्धत्यान्ताः तेभ्यः सामर्थ्यात् यूनि फज द्रष्टव्यः वैश्य वैल्य वाद्य प्रानडुह्य धाप्य जात शब्दात पुसि जातेयोऽन्यः । अर्जुनः अस्य बहादिषु पाठोनन्तरार्थः सूद्रक सूमनस् दुर्मनस् आत्रेयाभारद्वाजे । प्रात्रेयो
न्यः । भारद्वाजादात्रे ये बिदाद्यजि भारद्वाजोन्यः । उत्सः | उत्सादिषु पाठोऽनन्तरार्थः भातव कितव शिव खदिर वृद्ध| इत्येव । आश्विः । लौकिकगोत्र इत्येव गोत्रस्याप्रवर्तको योऽश्वः तस्यापत्यमेकान्तरितमाश्विः ।
भर्गालगते ॥ १०० । वृद्ध इति वर्तते । भर्गशब्दात् फन् भवति गर्तेऽपत्य विशेषे । मार्गायण भवति त्रैगतीश्चेद् मार्मिरन्यः ।
शिवादिभ्योऽण ॥ १०१ ॥ वृद्ध इति निवृत्तम् । इत उर्ध्व सामान्येनापत्ये त्यधिविधानम् । शिव इत्येवमादिभ्यः अभवत्य पत्य मात्र । इजादीनामपवादः । शिवस्थापल्यं शैवः । शिव प्रोष्ट प्रोष्ठिक चंड जंभ भूरि अस्मदादितोना इति ढण प्रासः । कुठार अनभिग्लान संधिः मुनि ककुस्थ कोहड कहूय रोवाविरल वतण्ड स्त्रियां बातंड्या तृण कर्ण क्षीर हृदय परिषिक गोपिलका जटिलका बधिरका मंजीरक वृष्णिक खजर खंजल रोभ अालेखन विश्रवण रवण विश्वसोऽपल्यमिति विगृह्य विश्रवणरवणादेशी प्रकृत्यन्तरे बर अव्यविकन्यायेन ताभ्यामेवाण वर्तनाक्ष विकट पिटक वृक्षक विभाग नभाक जर्णनाभ जरत्कारू तत्कायस्तु रोहितिका आर्यश्वेता आभ्यां स्त्रीभ्यो ण प्रासः। सुपिष्ट