________________
R
andomes
जैनेन्द्रव्याकरणम् । घेण ऋतभाग हर्यश्व प्रियक अपस्तंब कुचवार सरदत् शुजक धेनु गोपवन शिग्रु विन्दु भाजन तामज अश्वावतान श्यामाक स्यापर्ण गोषवनादिप्रतिषेधः प्राग्यरितादेरित उर्दु बहुत्वेअञः उबेव भवति । हरित किन्दास बास्क अर्कलूष वध्योग विष्णवृद्ध प्रतिबोध रथन्तर गविष्टिर निषाद निषादशब्दस्य सुधातुरकङ्चेत्यत्र नैषदकिरुक्तोऽनन्तरे वृद्ध परत्वादयमज मठर अयं गोपवनादिष्वपि मठराद्यापि एते हरितादय इत्याचार्य स्मृतिः पदाक सुदाक पुनर्वादिष्वनन्तरेऽपत्ये पुनर्भू पुत्र दुहित ननांदू परस्त्री परशु च या तु सवर्णा परस्य स्त्री परस्त्री सा कल्याण्यादिषु पठते पारस्त्रियेणः । वृद्ध इत्यत्र अनन्तरो बैदिः । बाहादेराकृतिगणत्वात् ऋष्यण न भवति लौकिक गोत्रमात्र इत्येव। बिदो नाम कश्चित् तस्य बैदिः । अनुष्यानन्तर्य इति किमर्थम् । पुन प्रभृतीनामनुषीणामानन्तर्य अनन्तरेऽपत्ये अञ्वेदितव्यः ये तु ऋष्यपत्यानां नैरन्तय प्रति.
धमाचक्षते तेषा कौशिको विश्वामित्र इति न स्यात् ऋष्यानन्तर्य प्रतिषेधो नास्ति इन्द्रभू सप्तमः । काश्य पनाम्भारद्वाजानां कतमोऽसीति तस्येदमित्यणा भविष्यतीति ।
गर्गादेर्यञ् ॥ ४ ॥ द्ध इति वर्तते । गर्ग इत्येवमादिभ्यः वडापत्ये यज भवति । गर्गस्थापत्य पौत्रादिः गार्यः। गर्ग वत्स वाजादसे अस इति किम् । सौवाजिः । संकृतिः अज व्याघ्रपात विदमृत पुलस्ति प्राचीनयोग पुनस्त्यशब्दात् ऋष्यपि पौलस्त्यः । स्त्रियामणि पौलस्त्यो यनि पौलस्त्यायनीति विशेषः। रेन अनिवेश शङ्ख सठ धूम अवट मनस् धनजय वृक्ष विश्वावसु जरमरण लाहित संशित बधु मंडु मंक्षु संकु सचुलि गुगुहलु जिगीषु