________________
meenawareneHIRaman
e
n
w s
HamaaseanweatunsaANGuimesne
२७२
महावृत्तिसहितम् । जाया पति इत्येतयोः कर्मणोइन्तेलक्षण वति कर्तरि टग्भवति । जायाध्नो ब्राह्मणः । लक्षणमस्य तद्विधमस्ति पतिघ्नी कन्या॥
शकि हस्तिकवाटे ।। ५२ ॥ शकनं शक शक्तिरित्यर्थ: । हस्ति कवाट इति एतयोः कर्मणाः हन्तेष्टम् भवति शकि गम्यमानायाम् । अयं पूर्वश्च मनुष्यकर्तृकार्य आरम्भः । हस्तिनं हन्ति हस्तिघ्नो मनुष्यः । हस्तिनं हन्तुं शक्त इत्यर्थः । कवाटघ्नो मनुष्यः । शकीति किम् । हस्तिघातो व्याधः उपायेन ॥
पाणिघताडघराजघाः ॥ ५३ ॥ एते शब्दा निपात्यन्ते । पाणिघताडौ शिल्पिनि निपात्ये ते । अन्यत्र पाणिघातः ताडघातः । राजध इत्यविशेषेण । टग्यत्वं टिखं च निपात्यम् ॥ सुभगाढ्यस्थलपलितनग्नान्धप्रियेऽच्चों
नुख्खुको भुवः ॥ ५४ ॥ अनाविति च्यन्तप्रतिषेधात् । नत्रिवयुक्तन्यायेन अर्थविज्ञानम् । अच्यन्तेषु च्व्र्थे वर्तमानेषु सुभगादिष वाक्षु भवतेः स्नुखू खुकज् इत्येतो त्या भवतः । असुभगः सुभगो भवति सुभगम्भविष्णुः सुभगम्भावुकः । धान्यम्भविष्णुः। आध्यंभावुकः । स्थुलम्भविष्णुः । स्थूलम्भाबुकः । पलितम्भविष्णुः । पलितम्भाबुकः । नग्नम्भविष्णुः । नग्नम्भाबुकः । अन्धम्भविष्णुः । अन्धम्भावुकः ।