SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् । प्रियम्भविष्णुः । प्रियम्भावुकः । अत्र तदन्तविधिरिष्टः ।। श्रीसुभगम्भविष्णु । श्रोसुमगम्भावुकः। अच्चाविति किम् ।। सुभगीभविता । आओभरिना । ननिर्दिष्टे सरासंप्रत्ययादिह न भवति सुभगे भविता॥ कृजः करणे ध्युट् ॥ ५५ ॥ कृतः करणे कारके युट् भवति अच्च्यन्तेषु च्च्थें । वर्तमानेषु सुभगादिषु चाक्षु । असुभगं सुभगं कुर्वन्त्यनेन सुभगकरणम् । श्राव्य कारणम् । स्थूल कारणम् । पालतकारणम् । नग्नकरणम् । अन्धकरणम् । प्रियकरणम् । लुभगझरणी विद्या । अच्चन्तेषु इत्येव । सुभगीर्वत्यनेन नन्वत्र ख्युटि युटि वा नास्ति विशेषः। सत्यम् । अच्च्यन्तानुवस्तु युटोप्यत्र प्रतिषेधः । छर्थे वर्तमानेष्वित्येव । आव्यं कुर्वन्ति तैलेन । अभ्यश्चयतीत्यर्थः ।। स्पृशोऽनुदके किः ॥ ५६ ॥ उदकवर्जिते सुपि वाचि स्पृशे किर्भवति । ककारः कित्कार्यार्थः । वकारः सति साम्ये किपो बाध. नार्थः । मन्त्रेण स्पृशति मन्त्रस्पृक् । दलं पृशति दल स्पृक् । व्रश्वादिसूत्रेण षत्वं जश्व कित्यस्य कुरिति कुत्वम् । अनुदक इति किम् । उदकं स्पृशति उदकस्पर्शः॥ ऋत्विग्दगनग्दिगुष्णिगन्जयुयुजिक्रुचः ॥ ५७ ॥ ___ ऋत्विक् दधृक् स्रक दिक् उष्णिक इत्येते कयन्ता निपात्यन्ते । अञ्चु युजि कुच्चि इत्येतेभ्यस्तु किर्भवति । ऋता यजते ऋतुप्रयोजनो वा यजते ऋत्विक । ऋतुशब्दे वाचि यजे: किर्निपात्यते । धृष्णातीति दधृक् । धृषः
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy