SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २७४ महावृत्तिसहितम् । किलित्वं च निपात्यते । स्वजन्ति तामिति सक् । मृजेः कर्मणि किरमागमश्च नित्यः। दिशन्ति तामिति दिक् । दिशेः कर्मणि किः । उत्स्निह्यतीति उष्णिक । उत्पूर्वा स्निहः ग्यन्तखं षत्वं च उष्णीषेण नह्यतीति वा उष्णिक । षनखं प्रश्च । अच्छु ।प्राङ् । दध्यङ्। सवन्तमान्ते किर्भवति। युजे केवलादेव किः। युङ। युौ। युञ्जः । क्रुङ् । क्रुच्ची । क्रुञ्चः । कुवेरपि केवलात् किः । नखं न भवति । स एष विशेषो निपातनैः सह निर्देशाल्लभ्यते ॥ त्यदादा दृशीऽनालोकेटक् च ॥ ५८ ॥ त्यदादिषु वाक्षु दृशेरनालोकेऽर्थे टग भवति किश्च आलोकश्चक्षुर्विषयः पर्यु दस्यति । त्यादक । त्यादृशः । दृशदग्दक्षवतावितिनिर्देशात्कोऽपि भवति । त्यादृक्षः । आसर्वनान इत्यात्वम् । एवं ताहक । तादृशः । ताहक्षः । याहक । यादृशः । यादृक्षः । रुढिशब्दा एते है तेष्वव. यवार्थोस्ति तमिव पश्यति अथवा स इव दृश्यते इति यथा कथंचिद्वाक्यम् । समानान्ययोश्चेति वक्तव्यम् । सदृशः । महक । सदृक्षः । अन्यादृक् । अन्यादृशः। अन्यादृक्षः। दृशग्दृक्षवताविति समानस्य सभावः । अनालोक इति किम् । यं पश्यति यदृर्शः तदर्शः। सत्सू द्विषदुहगृहयुजविदभिदच्छिदजिनी राजो गावपि विप ॥ ५८ ॥ सदादिभ्यो धुभ्यः विप् भवति गा वाचि अपि शब्दात् सुवन्तऽपि । प्रसत् । दिवि सीदतीति घुसत्। अन्तरिक्षसत् । सूइति द्विषा सहचरितः श्रादादिकः ।
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy