________________
andnessmatamatidwanemem
eo
s
जैनेन्द्रव्याकरणम् ।
२५३ पतति अनेनेति पत्रं वाहनं तस्मिन्नर्थे युग्यमिति निपात्यने । युज्यते इति युग्योऽश्वः । युग्यो गौः। क्यपकुत्वं च निपात्यते पत्रादन्यत्र योग्यमिति ।।
एयः ॥ १० ॥ एय इत्ययं त्यो भवति धोः । अयमुत्सर्गः । अजन्ताद्यः क्यप् चास्यापत्रादौ । कार्यम् । हार्यम् । पाक्यम् । पाठयम् ॥
__ ओरावश्यके ॥ १०१ ॥ उवर्णान्ताडो भवत्यावश्यक द्योत्ये। अवश्यमित्यस्य भावःआवश्यकम् । मनोज्ञादित्वाद् वुन । लाव्यम् । पाव्यम् । यद्यावश्यकेऽर्थे ऽवश्यलायमिति कथं सविधिः । मयूरव्यंसकादित्वाद्विभाषया । आवश्यक इति किम् । लव्यम् । पठयम् ॥
अमावस्या वा ॥ १०२ ॥ अमावस्य इति वा प्रादेशी निपात्यते अमा वसतः सूर्याचन्द्रमसावस्यां अमावस्या । अमावास्या । अमाशब्दे सहाथै वाचि वसेरधिकरणेऽथै गयो विभाषया उङः प्रादेशश्च निपात्यते प्रदेशेषु एकदेशविहृतस्य ग्रहणार्थम् ॥ पाप्यसानाय्यनिकाय्यधाय्याऽऽनाय्यप्राणाय्या मानहविर्निवाससामिधेन्यनित्या
सम्मतिषु ॥ १०३ ॥ पाय्य सान्नाय्य निकाय्य धाय्य आनाय्य प्रणाय्यइत्येते शब्दा निपात्यन्ते यथासंख्यं मान हवि निवास सामिनी अनित्य असम्मति इत्येतेष्वर्थेष । पीयतेऽनेनेति
MEREDERAND
I RROROKeedom
Home