SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ mulabadoame २५४ s महात्तिसहितम् । पायं मानम् ! माङः करणे एयः। श्रादिपत्वञ्च निपात्यते। मानमन्यत् । सन्नीयते इति सानाय्यं हविः। सपूम्वानयते: पयः । आयादेशः। गे दीत्वं च निपात्यते । सन्नेयमन्यत् । निचीयते इति निकाल्यो निवासश्चेत् । निर्वाचित्रः ण्यावादेशावादिकत्वं च निपात्यते। निचेयमन्यत्। धीयते इति धाय्या सामिधेनो । दधातेण्यो निपात्यते विशिधा ऋचः सामिधेन्यः। तत्र रूढिवशात्काचिदेवाच्यते । धेयमन्यत् । आनाय्य इति नयते रापूर्वीण्यायादेश निपात्या अनित्यर्थ श्रानारया दक्षिणाग्निः। रूढिरेषा दक्षिणाग्निविशेषस्य । आनेयोऽन्यः । अविद्यमानसम्मति रसम्मतिः प्रपूवानयतेण्यायादेशा निपात्या प्राणाय्यश्चौरः । प्रणयाऽन्यः॥ कण्डपाय्यसंचाय्यपरिचाय्योपचाय्यचित्या ग्निचित्याः ॥ १०४ ॥ कुण्डपायय सहाय्य परिचाय्य उपचाय्य चित्य अग्निचित्या इत्येतानि शब्दरूपाणि निपात्यन्ते । कुण्डेन पोयतेऽस्मिन्सोम इति कुण्डपाय्यः क्रतुः । कुण्डशब्दे भान्ते एयोऽधिकरणे निपात्यते। कुण्डपानमन्यत् । सञ्चीयते इति सम्बाय्यः क्रतुः । सञ्चेयमन्यत् । परिचाय्योपचाय्या निपात्येते अनावभिधेये । परिचेय उपचेय इत्यन्यत् । चित्याग्निचित्याशब्दौ निपात्येते अग्नावभिधेये चीयते सौ चित्योऽग्निः । अग्निचयनमग्निचित्या । अन्स्य श्री. लिङ्गे भावे क्यप्निपात्यः॥ गवुढची ॥ १०५॥ Rud aeante
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy