________________
-
३२९
जैनेन्द्रव्याकरणम् । अनहोरात्राणामिति किम् । योऽय त्रिंशदात्र आगामी तस्य योवरः पञ्चदशरात्रस्तत्र युक्ता द्विरध्येतास्महे । योयं त्रिंशद्रात्र भागामी तस्य योऽवर: अर्द्धमासः तत्र द्विरध्येतास्महे । योयं मास आ. गामी तस्य योवरः पञ्चदशरात्रः तत्र द्विरध्येतास्महे । प्रसज्य) इतिप्रतिथे त् त्रिविधमुदाहरणाम् ।
वा परे ॥ ११४ ॥ कालविभाग इति वर्तते । परमिन्नवधेः कालविभागे वस्य॑तिं वा लुरान भवति न चेदहोरात्राणां विभागः । योयं संवत्सरः आगामी तस्य यत्परमाग्रहायरया: तत्र द्विरध्येयामहे अध्येतास्महे वा । मामीप्याव्युच्छित्तिविक्षक्षायामपि परस्वादयं विकल्पः । अनहोरात्राणामित्येव । योयं त्रिंशदात्र भागामी तस्य यः परः पंचदशरात्रः तत्र द्विरध्येतास्महे । सामीप्याव्युच्छित्योर्लुटः प्रतिषेध एव । वत्स्य॑तीत्येव । योऽयं संवइसरोऽतीतः तस्य यत्परमानहायरायाः तत्र द्विरध्यैमहि । अवधेरित्येव । योयं निरवधिः काल आगामी तस्य यत्परमाग्रहायरायाः तन्त्र द्विरध्येतास्महे । कालविभाग इत्येव । योऽयमध्वा गन्तव्यः आ चित्रकूटात तस्य यत्परं मथुरायास्तत्र द्विरध्येतास्महे सर्वत्र लुड् भवति नचेदव्युच्छित्तिविवक्षा ।
लिहेतौ लङक्रियाऽवृतौ ॥११॥ ___ बस्यंतीति वर्तते हेतुनिमित्तं लिहेतौ वय॑ति काले लुङ् भवति क्रियाया प्रवृत्तौ सत्याम् । हेतुफल योलिङित्येवमादि लिङ्गिमित्तं वक्ष्यति । अतिथोंश्चे इलिप्स्थत भृशमन्नमदास्यत् अत्रान्नदानं फलं तद्वेतुभूतोऽतिथिलाः तदननिनिति प्रमाणादधगम्येदं वाक्यं प्रयुक्तम् । एवमुपाध्यायं चेदुपाशिध्यत शास्त्रांतमगमिष्यत् । अभोक्ष्यत भवान् दध्या यदि मत्स
anesamongmomowoman
mpassing
Immunnamasomon
-