________________
-
जैनेन्द्रव्याकरणम्। २१३ वाङ्गाः ।अत्र वृत्त्या बहुत्त्वं गम्यते। अतोनुवर्हत्यांतानां अन्येषां च दन्छे तेनैव कृतं न बहुत्वमित्युब् भवति । गायवात्स्यौपगवाः । ज्ञापकादुवप्यत्र भवतीति केचित् । गर्गवसोपगवाः । किं ज्ञापकमिति चेत् शरदच्छुनकदी भृगुवत्साग्रायणेष्विति वचनम् । भार्गवात्स्याग्रायणेध्विति निर्देशः स्यात् उभयथाऽपि साधुःप्रयोगः। अनि. यामिति किम्। श्राजयः वाडयः स्त्रियः ।
___यस्कादिभ्यो वृद्धे ॥ १३४ ॥
यस्क इत्येवमादिभ्यः परस्य वृद्धत्यस्य बहुषु वर्तमानस्याब भवति अस्त्रियां तेनैव चेत् कृतं बहुत्त्वम्। उभयगतिरिह शास्त्रे लौकिकमपि वृद्ध गृह्यत तेनानन्तरापत्वेऽप्यु भवति । यास्कः । यास्का । यस्काः। शिवादिभ्योऽणित्यागतस्याण उप् । यस्क लुह्य द्रुह्य अयस्थूण तृणकर्ण भलन्दन एतेषां शिवादिषु पाठः। कम्बलहार अहियोग काढक पीढक सदामत पिण्डीजङ्घ बकरक्षोमुख जथारथ उत्कास कटुक मन्थर पुष्करसत् अस्य न गोपवनादेरिति प्रतिषेधः प्रातः। विषपुट उपरिमेखल पदक भटक भडिल भण्डिल एतेभ्योऽश्चादेः फनिति फन् । कुद्रि अजवस्ति विधि मित्रयु एतेभ्यो गृक्ष्यादेरिति ढण। वृद्ध इति किम् । यस्को देवता एषां यास्काः बहुवित्येव । यास्का । तेनैव चेत्त्येव । प्रिययास्काः। अस्त्रियामित्येव यास्क्यः।
यजजोः ॥ १३५॥ यत्रश्च अत्रश्च वृद्ध बहुषु वर्तमानस्यो भवति तेनैव चेहहुत्वमस्त्रियाम् गर्गाः। वत्साअञः। बिहाः का।
-
-