________________
२१२ महावृत्तिसहितम् । मोऽयम् । तेन वाविजावालिनादम्बरि एतेभ्यः साल्वाव. यकत्त्वादिङ्ग भाडोजंघिः इत्यादि द्रष्टव्यम् ।
प्राचामिञोऽताल्वलिभ्यः ॥ १३२ ॥ प्राचां वृद्धे य इतन्नाावत्यस्याब भवति ताल्वलिप्रभृतीन वर्जयित्वा पानागारिपिता। पानागारिः पुत्रः। मान्थरेषणिः पिता। मान्थरेषणिः पुत्रः । १रकलम्भिः पिता। क्षर कलम्भिः पुत्रः । यनिमोरित्यस्य फण उप् । प्राचामिति किम् । दाक्षिः पिता । दाक्षायणः पुत्रः। अताल्वलिभ्य इति किम् । ताल्वलिः पिता । ताल्वलायन: पुत्रः । ताल्वलिः। धारिणिः । स्वालिंपिः । दैलीपिः। दैवोतिः। दैवमित्रिः । देवमतिः । देवयज्ञिः। प्रावाहणिः । माधातकि आनुराहतिः बाहादिरयम् । श्रानुतिः आदितिः । आसुरिः । नमषिः । आसिवन्धकिः । वैहिपोज्यिपी । पौष्करसादिः । अयं बाहादी वैरकिः । वैलकिः । पैहतिः । वैकणिः। कारेषुपालिः।
द्रेबहुषु तेनैवास्त्रियाम् ॥ १३३ ॥ द्रिसज्ञकस्य त्यस्य बहर्थेषु वर्तमानस्य उब भवति तेनैव द्रिसज्ञकेन कृतं बहुत्वं भवति अस्त्रियाम् । बाङ्गः। आङ्गो । अङ्गाः। ऐक्ष्वाकः। ऐक्ष्वाको। इक्ष्वाकवः । अणः अञ इचद्रिरित्यधिकारेण द्रिसज्ञा स्वार्धिकानामपि ते द्रय इति द्रिसज्ञा । लोहध्वज्यः। लोहध्वज्यो । लोहध्वजाः। ब्रौहिमत्यः। हिमत्या । व्रीहिमताः। पूगाज्योग्रामणोपूर्वा दिति त्रयः। द्वन्द्वेपि सामान्येन द्रिसज्ञा कृते बहुत्त्वे भवति प्रणवङ्गनुहाः। रिति किम् । श्रीपगवाःबहुष्विति किम् । आङ्गमाङ्गो। तेनैवेति किम् । प्रियो वाङ्ग एषामिति प्रिय.
res