________________
जैनेन्द्रव्याकरणम् । २११ कस्यापत्त्यं स्वाफल्कः । कुदृष्यन्धकष्णेरित्यण । तदन्नादिञ उपि स्वाफल्क: पिता। स्वाफल्कः पुत्रः । एवं कलिङ्गस्थापत्यं कालिङ्गः । इयमगधकलिङ्ग सूरममादणित्यण तदन्तादिन उपि कालिङ्गो युवाऽपि । इह पाञ्च'लः पितो पाञ्चालः पुत्रः इति जितः इति वा राज्ञि इति वा उप । आर्षात् । वशिष्ठस्यापत्त्यं कुर्वृष्यन्धककृष्णेरित्यण वाशिष्ठः । तदन्तादिन उपि वाशिष्टः पुत्रोऽपि । निग्यराजार्षादिति किम् । छहडस्यापत्यं कोहडः शिवादिभ्योऽणित्यण तस्याप्यपत्यं कौडिः। यूनोति किम् । वामरथस्थापत्यं वामरथ्यः कुळदेण्यः। तस्य शिष्या वामस्थाः । वामर थ्यस्य सकलादिवदित्यतिदेशात् सकलादिभ्यो वृद्ध इति शैषिकोऽण क्यच्च्यनेत्यादिना यखम्। अणिजोरिति किम् । दक्षस्यापत्त्यं दाक्षिः । दाक्षेरपत्त्यं दाक्षायणः ।
पैलादेः ॥ १३१ ॥ पैलादेः परस्य युवत्यस्थो भवति। पीलाया अपत्त्यं पैलः। पीलाया वेत्यण पैलस्यापत्त्यं यचोऽण इति किन तस्योप पैलः पुत्रोऽपि । अन्य इसन्तास्तेभ्यः परस्य फणः प्राचामिनो तौल्वलिभ्य इति प्राप्ते उपि अप्रागर्थमिदम् । पैलासालझिासात्यकिः पिता। सात्यकिः पुत्रः सात्यकामिः। श्रादचिः । वाहादिषु उदञ्चु शब्दः सनकारः पव्यते औदमज्जिः। श्रीजः । औदमेधिः। श्रीदशुद्धिः। दैवस्थानिः । पैंगलायनिः । राणियनिः। रोहक्षितिः। भौलिशिः। राजाऽयं शाल्वावयवः । सौमिनिः। उदाहमानिः।
ज्जिहानिः । ज्जहायिनिः द्रिसंज्ञाचाणः परस्थ युवत्यस्योप। आङ्गः।यचोण इति फिञ्। तस्योप। आकृतिग