________________
२१०
महावृत्तिसहितम् । लिटि परतो वा चक्षः ख्याआदेशो भवति । आचख्या। आचख्ये। प्राचचक्षे । पूर्वेण नित्ये प्राप्तध्यमा. रम्भः ।
बजोऽघाचाः ॥ १२८ ॥ अजे? वी इत्ययमादेशो भवति अघनचाः परतः। अनुदात्तोऽयमादेशः। प्रवेता। प्रवायकः । अघचारिति किम् । समाजः । उदाजः। समजः । उदजः । पशुध्वजः समुदोरिति पशुविषये च् अन्यत्र घञ्। अजिति सामान्यग्रहणं तेन पचादिलक्षणेऽप्यांच प्रतिषेधः । अजतीत्यजः ।
बहुलं खा ॥ १२६ ॥ खुविषये बहुलमजे-भावः। प्रवयणे दण्डः । बहुलग्रहणाचवलादौ च विकल्पः। प्रवेताप्राजिता। प्रवेतुम् । प्राजि तुम् । प्रवयणम् । प्राजनम् । जिरमित्याणाादकः शब्दः समासमजनिषदित्यादिना क्यप् । अत्र बहुलव. चनान्न भवत्येव ।
जिण्यराजार्षायूल्युबगिजोः ॥ १३० ॥ ञिदन्तात् ण्यन्तात् राजविशेषवाचिद्धात् ऋष्यणताच परयोरणिः यूनि उब् भवति । जितः।तिकस्यापत्य वदधंकायनिः। कायनेर पत्यं प्राग्दोरण उपि तैकायनि: पिता तैकायनिः पुत्रः। पिदस्थापत्यं वैदः। वैदस्थापत्यं युवा इस उपि वैदः पिता वैदः पुत्रः। रायः। कुरोरपत्यं कौरव्याः। कुर्वादेर्य इति एयः । कौरव्यस्थापत्यं इन उपि कौरव्यः पुत्रोऽपि । इहोव्वचनसामात् कौरव्यशब्दादि तिकादौ पाठात फिनापि भवति कोख्याणिरितिाराज्ञः। स्वफल
-