________________
२१४ महावृत्तिसहितम् । विदादिभ्योऽनुष्यानन्तर्येजिति अञ । बहुष्वित्येव । गायः। वैदः । तेनैवैत्येव । प्रियगाया।वृत्त्या तत्र बहुत्वं गम्यते। यन्त्र वृत्त्यैकत्वं गम्यते यत्रा बहुत्वं तत्रापि भवति । गर्मानतिक्रान्तः अतिगर्गः । अस्नियामित्येव । गायः स्त्रियः। यत्र इति डीविधिः। यस्य ड्याञ्चेत्यखम् । हलाहृतोड्यमिति यकारस्य खम् । यत्रादीनामेकत्वाहत्वयोर्वाता से इति वक्तव्यन् । गाय॑स्य कुलंगगकुलम् । गाययोः कुलंगार्यकुलम्। गर्गकुलम् । चैदस्य कुलं वैदकुलम् । विदकुलम् । वैदयोः कुलं वैदकुलम् । विदकुलम् । न वक्तव्यं यदा यत्रादयो न श्रूयन्ते तदा मूलप्रकृतेस्तासः नियतविषयत्वात् शब्दानां तत उभयं सिध्यति । भृग्वत्रिकुत्सवसिष्टगोतमाङ्गिभ्यः ॥ १३६ ॥
वृद्ध इति वर्तते।भृग्वादिभ्यः परस्य वृडत्यस्य बहुधूभवति । भार्गवः। भार्गवौ । भृगवः। प्रात्रेयः। आत्रेयौ । अत्रयः। एवं कुत्साः वसिाः गौतमाः अङ्गिरसः। अत्रिशब्दादितोनिज इति ठण । अन्येभ्य ऋष्यण । बहुष्वित्येव । भार्गवः । आङ्गिरसः । तेनैवेत्येव । प्रियभार्गवाः ।अस्त्रियामित्येव । भार्गव्यः स्त्रियः।ड इत्येव । भृगुर्देवता एषामिति भार्गवाः॥
इञो बहुचः प्राच्यभरतेषु ॥ १३७ ॥ वहचो मृदो य इन तस्य प्राच्यभरतेष वृद्ध बहुषभवति। पान्नागारिः। पानागारी । पन्नागाराः। एवं मान्थरेषणिः । मान्थरेषणी। मन्थरेषणाः। बह्वच इति किम् । पौष्ययः। प्राच्यभरतेष्विति किम् । वालाकया। हास्तिदासयः ।
-
-