SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ maanadaamanandmumanjianarthamamwastimurtambannataniposter MMEDIAMARImmumomaraeantasalimunderinlankesemom जैनेन्द्रव्याकरणम्। २६७ फलेग्रहि आत्मम्भरि कुक्षिम्भरि इत्येते शब्दा निगत्यन्ते । फलानि गृह्णाति फलेग्रहिः । वाच एत्वमिश्च निपात्यते । आत्मानं विभति प्रात्मम्भरिः। कुक्षि. म्भरिः । वाचो मन्तत्वमिश्च निपात्यते । एजेः खश् ॥ ३२ ॥ एजनेण्यंन्नातवशित्ययं त्या भवति कर्मणि वाचि। खकारः खियझे रितिविशेषणार्थः । शकारो गसंज्ञार्थः।। अङ्गान्येजयति अङ्गमेजयः । जनमेजयः । वाततिलसर्धेष अजतुदजहातिभ्यः खश्वक्तव्यः । वातमजा: मृगाः । तिलन्तुदः काकः । सर्द्धजहा मृगाः । नासिकादा धेधमः ॥ ३२ ॥ नासिकादिषु कर्मसु धेटमा इत्येताभ्यां खश भवति । नासिकान्धयति नासिकन्धयः । स्वरिन्धमः । नाडिन्धयः । नाडिन्धमः । मुन्धयः । मुष्टिन्धमः । घटन्धयः।घटिन्धमः। वातन्धयः । वातन्धमः। सुनिस्तनयोर्धेट एब सुनिन्धयः । स्तनन्धयः । आदिशब्दः प्रकारवाची। उदि कूले रुजिव होः ॥ ३४ ॥ उदीति कास्थाने ईन् । उत्पूर्वाभ्यां रुजि वहि इत्येताभ्यां | कूले कर्मणि खश् । कूलमुद्रुजः । कूलमुबहः । वहाभ्रे लिहः॥ ३५ ॥ वह अभ्र इत्येतयोः कर्मणाः लिहेोः खश भवति ।। वहलिहा गाः । अनंलिहः प्रासादः । मितनखपरिमाणे पचः ॥ ३६ ॥ mmHAUPALPAR
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy