________________
maanadaamanandmumanjianarthamamwastimurtambannataniposter
MMEDIAMARImmumomaraeantasalimunderinlankesemom
जैनेन्द्रव्याकरणम्। २६७ फलेग्रहि आत्मम्भरि कुक्षिम्भरि इत्येते शब्दा निगत्यन्ते । फलानि गृह्णाति फलेग्रहिः । वाच एत्वमिश्च निपात्यते । आत्मानं विभति प्रात्मम्भरिः। कुक्षि. म्भरिः । वाचो मन्तत्वमिश्च निपात्यते ।
एजेः खश् ॥ ३२ ॥ एजनेण्यंन्नातवशित्ययं त्या भवति कर्मणि वाचि। खकारः खियझे रितिविशेषणार्थः । शकारो गसंज्ञार्थः।। अङ्गान्येजयति अङ्गमेजयः । जनमेजयः । वाततिलसर्धेष अजतुदजहातिभ्यः खश्वक्तव्यः । वातमजा: मृगाः । तिलन्तुदः काकः । सर्द्धजहा मृगाः ।
नासिकादा धेधमः ॥ ३२ ॥ नासिकादिषु कर्मसु धेटमा इत्येताभ्यां खश भवति । नासिकान्धयति नासिकन्धयः । स्वरिन्धमः । नाडिन्धयः । नाडिन्धमः । मुन्धयः । मुष्टिन्धमः । घटन्धयः।घटिन्धमः। वातन्धयः । वातन्धमः। सुनिस्तनयोर्धेट एब सुनिन्धयः । स्तनन्धयः । आदिशब्दः प्रकारवाची।
उदि कूले रुजिव होः ॥ ३४ ॥ उदीति कास्थाने ईन् । उत्पूर्वाभ्यां रुजि वहि इत्येताभ्यां | कूले कर्मणि खश् । कूलमुद्रुजः । कूलमुबहः ।
वहाभ्रे लिहः॥ ३५ ॥ वह अभ्र इत्येतयोः कर्मणाः लिहेोः खश भवति ।। वहलिहा गाः । अनंलिहः प्रासादः ।
मितनखपरिमाणे पचः ॥ ३६ ॥
mmHAUPALPAR