________________
Homemunee
namumessooraamanamamiummam
महात्तिसहितम् मितशब्दस्य पृथग्निर्देशात् परिमाणं प्रस्थादि गृह्यते । मितनखपरिमाण इत्येतेष कर्मसु पचेडौंः खश भवति । मितं पचते मितंपचा कन्या । नखम्पचा यवा. गूः । प्रस्थन्पचा । आढकम्पचा । द्रोणम्पचा ।
विध्वरुषोस्तुदः सखम् ॥ ३७ ॥
विधु अरुस इत्येतयोः कर्मणाः तुदेोः खश । भवति सकारस्य च खम् । विधुन्तुदः । अरुन्तुदः।। वीचंयमासूर्यपश्योग्रपश्यललाटन्तपपरंतप द्विषन्तपेरम्भदपुरन्दरसर्वसहाः ॥ ३८ ॥
एते शब्दा निपात्यन्ते । वाक्शब्दे कर्मणि यमे खोनिपात्यन्ते व्रते । वाचं यच्छति बाचंयमस्तपस्वी । वाग्यामोऽन्यः । सूर्य न पश्यति असूर्यपश्यं मुखम् । असूर्य पश्या राजदाराः । निपातनादसामर्थेऽपि नमः दृशेः खश् । उग्रं पश्यति उग्रम्यश्यः । उग्रे कर्मणि दृशेः खश् निपात्यते । ललाटन्तपति ललाटन्तपो भास्वान् । खश् निपात्यः परांस्तापयति परंतपः । द्वेषतस्तापयति द्विषंस्तप परद्विषताकर्मणस्तापेः खचिपात्यते । तकारस्य च खं ख. चीतिप्रादेशः। स्त्रियामनभिधानम् । द्विषतातापः । इरयामाद्यति इरम्मदम् । खन्निपात्यः । पुरो दारयति पुरन्दारः। खच वाचामन्तता च निपात्यते । सर्व सहते इति सर्वसहः । खश् निपात्यः । कथं पाणया ध्मायन्ते एषु पाणिन्धमाः पन्थान इति नासिका दो पाणिशब्दः तत्र पाणिन्धमाः पथिकाः तात्स्थ्यात्पन्धानोऽपीत्यधिकरणे खश न वक्तव्यः
Asaneeewanawr
whensko
A N