________________
।
।
जैनेन्द्रव्याकरणम् । १८६ आशिषि नाथ इत्युपसंख्यानेन दविधिः । आशिषीति किम् । माणवकमुपनाथति अङ्ग पुत्राधीष्वेति । शेष इत्येव सर्पिनीयते ॥ जासनिग्रहणनाटक्राथपिषांहिंसायाम्॥६३॥
जास निग्रहण नाट ऋथ पिष इत्येतेषां हिंसाक्रियाणां कर्मणि तो विभक्ती भवति । जस ताडन इति चौरादिकः । चोरस्योज्जासयति । वृषलस्योन्जासयति । जसु मोक्षण इत्येतस्य देवादिकस्याहिंसार्थवादग्रहणम् । जास इति। कृतदीत्वोच्चारणं किम् । प्रादेशे मा भूत्। दस्युमजीजसम् । निप्रहण इति निप्रयोः समुदितयाः व्यस्तयोविपर्यस्तयो ग्रहणम् । चोरस्य निग्रहन्ति । चोरस्य निहन्ति । चोरस्य प्रहन्ति । चोरस्य प्रणिहन्तिानट अवस्यन्दने। चुरादिःचारस्योन्नाटयति । दोत्वोच्चारणं किम् । दस्यु मेऽनीनटत् । स्रथक्रथ क्लथ हिंसार्थाः। हेतुमतीति णिच् । चोरस्योत्क्राथयति दीत्वंहि किन्दस्यामूचिऋथत् । घटादित्वेऽपि निपातनादुडः प्रादेशवाधनार्थ च । चोरस्य पिनष्टि । वृषलस्य पिनष्टि । हिंसायामिति किम् । धानाः पिनष्टि । प्रोष इत्येव । चार निहन्ति । रूजर्थत्वादेतेषामपीति चेदभावककार्थ वचनं चोरस्योजासयति राजा॥
व्यवहपणोः सामर्थ्य ॥ ६४ ॥ सामर्थ्य समानार्थत्वं व्यवह पण इत्येतयोः सामथ्र्य स्तुतिकर्मणि ता भवति क्रयविक्रये तेच सामर्थ्यम् । शतस्य व्यवहरते। सहस्रस्य व्यवहरते । सहस्रस्य पणते। आय: करमान भवतिगुपादिभिःसाहचात् भौवादिकस्य स्तुत्यर्थस्य तत्र ग्रहणम्।इह तु तादादिकस्यानुदात्तेतः।सामर्थ्य.
admaalhornfilmindiann
adillina
d
ideideode si