________________
महावृत्तिसहितम् ।
माङि लुङ् ॥ १५२ ॥ माङि वाचि लुङ् भवति । सर्वलकारापवादः। मा कार्करधर्मम् । मा हार्षीत्परत्वम् । डकारः प्रतिषेधवाचिनो माशब्दस्य ग्रहणं यथा स्यादित्येवमर्थः ।
सस्मे लङ् च ॥ १५३ ॥ सह स्मशब्देन वर्तते सस्मः । तस्मिन् माडि वाधि लङ भवति लुङ्छ । मा स्म क्रुध्यत् । मा स्म हरत् । म स्म हार्षीत् ।
asses
इत्यभयनन्दिविरचितायां जैनेंद्रमहावृत्तौ द्वितीयाध्यायस्य
तृतीयः पादः समाप्तः
CA