________________
जैनेन्द्रव्याकरणम् ।
ध्याः ॥ १४८॥ आवश्यकाधमर्ययोरिति वर्तते । आवश्यकाधमपर्ययोव्यासंज्ञा भवन्ति । सर्वत्या पक्षादेन णिना व्यसंज्ञा बाधिता इति पुनर्विधीयन्ते । अवता खलु अवश्यं धर्मः कर्तव्यः । करणीयः । कृत्यः । कार्यः । आधमण्य अत्रता खलु निको दातव्यः । देयः । योगविभाग उत्तरार्थः ।
शकि लिङ्ग च ॥ १४॥ शकीत्यर्थनिर्देशः । शमोत्यर्थविशिष्ट वर्थ लिङ् भवति धकाराद् व्याश्च । भवता खलु विद्या अध्येतव्या। अध्ययनीया अध्येया। भवान् खलु विद्यामधीयील । पवान् हि समर्थः लिङ् सर्वापवाद इति व्यानामनुकर्षणं क्रियते । यदि शकीति प्रकृत्यर्थविशेषणम् । शक्नुयादित्यत्र लिङ प्राप्नोति प्रकृत्यैवाभिहितत्वात् । शक्यर्थ स्यानैष दोषः सामान्य विशेषमावेन भेदाभ्युपगमात् । यथा एषितुमिच्छति एषिषिषति ।
प्राशिषि लिङलोटौ ॥ १५० ॥ इष्टस्याशंसनमाशीः । अत एव निपातनादिह इकारः । आशीविशिष्टेथे वर्तमानाडोः लिङ्लोटौ भवतः । चिरं जीव्यात् । जीव्यास्ताम् । जीव्यासुः । जीवतु । आशिषीति किम् । जीवति यदि पथ्याशी।।
क्तिचत्तौ खौ ॥ १५१ ॥ आशिषीति वर्तते । आशिष्यर्थ तिक्तौ स्यौ भवतः खुबिषये । चकारः न क्तिधि दीश्चेति विशेषणार्थः। तनुतात् तन्तिः । सनुतात् सातिः । भवताभूतिः। कृतः क्तिधा विशेषविहितेन बाध्येरनिति पुनर्विधीयन्ते । देवा एनं देयासुरिति देवदत्तः । देवा एनं ऋएवन्तु देवश्रुतः।
-