________________
जैनेन्द्रव्याकरणम् ।
६५
मित्युक्त sपि साधकतममिति गम्यते तदेतत् तमग्रहणं ज्ञापकमन्यत्र तमग्रहणेन विना प्रकर्षो न लभ्यते । तेनाarrsधिकरण इत्यनेन मुख्याख्ययेारधिकरणत्वं
सिद्धम् | तिलेषु तैलम् । गङ्गायां घेोपः । साधकतमस्याविवक्षायां स्वरूपाच्या भवति । पुंल्लिङ्गनिसम्प्रदानसञ्ज्ञया
देशः किमर्थः । परिक्रमाका
बाधा मा भूत् । शतेन परिश्रीतः । वचनात् साऽपि भवति । शताय परितीनः । दिवः कर्म व व समावेशो यथा स्यात् । चचैर्दीव्यति ॥
दिन i
दिवेः साधकं भवति । श्रान् दीव्यति । शलाकां दीव्य । नया निर्देशात् करणत्वमषि ॥ श्राधारा ऽधिकरणः ॥ ११५ ॥
ote
श्रधियतेऽस्मिन् नित्याधारः । इदमेव निपातनमधिकरणे घञः । आधारो यस्तत् कारकमधिकर एस भवति । यद्येवं कर्तृकर्मणोरधिकरणसंज्ञा प्राप्ता तदाश्रितत्वात् क्रियायाः । एवं तर्हि कर्तृकर्मणोः क्रियाश्रययोधीरणादाधारोऽभिप्रेतः । पूर्व तमग्रहणेन ज्ञापितं गौण. स्याप्याधारस्याधिकरणत्वम् । कर्तृकर्मणोः सत्यपि क्रियाधारत्वे नवकाशत्वात् कर्तृकर्मसञ्ज्ञे भविष्यतः । भेदवि वक्षायामधिकरणत्वमपि । अशनक्रिया देवदत्ते वर्तते विक्लेदनं तण्डुलेषु । पश्लेषिको वैषयिकोऽभिव्यापक |इत्याधारस्त्रिविधः प्रोक्तः । कटाकाशतिलेषु च । औपश्लेषिकः । कटे आस्ते । स्थाल्यां पचति । वैषयिकः । आकाशे -No. 2 Vol. XXXII.-Feb. 1910.
1
1