________________
mmar
जैनेन्द्रव्याकरणम् । धानादि दोषः ।
भूतवच्चाशंसायम् ॥ १०८ ॥ श्राशंसनमोशंसा भविष्यकालविषया तस्यां गम्यमानायां भूनवत्यविधिर्भवति भवद वा । भूतग्रहणेन भूतसामान्ये विहितस्य त्यस्य परिग्रहः । उपाध्यायश्चेदागमिष्यति उपाघ्यायश्चेदागमत् उपाध्यायश्चेदागतः तदा तर्कमधीमहे अध्येष्यामहे अध्यगीष्महि एषोधीस्तर्कः । आशंसायामिति किम् । उपाध्याय श्रागमिष्यति ।
क्षिप्रवचने लट् ॥ १० ॥ प्राशंसायामिति वर्तते । क्षिप्राथै शब्दे वाचि मृद भवत्याशंसायां गम्यमानायाम्। भूतबच्चेत्यस्यापवादः। उपाध्यायश्चे. दाममिष्यति क्षिप्रमध्येष्यामहे शीघ्रमध्येष्यामहे । नेति वक्तव्ये लग्रहणं लुद्विषयेपि यथा स्यात इत्येवमर्थम् । श्वःक्षिप्रमध्येध्यामहे ।
लिङाशंसोक्तौ ॥ ११० ॥ आशंसा उच्यते येन शब्देन तस्मिन् वाचि लिङ् भवत्याशंसायाँ गम्यमानायाम् । अयमपि भूतवच्चेत्यस्या पत्रादः । उपाध्यायश्चेदागच्छेत् आशंसे युक्तो अधीयीय । अधकल्पये युक्तो उधीयीय । परत्वाल्लुटो बाधकोग्यम् । आशंसे क्षिप्रमधीयीय ॥
न लङलुट सामीप्याव्युच्छित्योः ॥ १११ ॥
सामीप्यं तुल्य जातीयेनाव्यवधानम् । अव्युछित्तिः क्रियाप्रबन्धः । लङ्लुटौ न अवतः सामीप्याव्युच्छित्योः गम्यभानयोः । अनद्यतनविहितयोलङ्लुटोरयं प्रतिषेधः । सामीप्ये । येयं पौर्णमास्यतिकाता एतस्यां देवानपुजामः । अतिथीनबू
RAHANume