________________
indeatmlaINSHAMITRama
४८
महावृत्तिसहितम् । त इति किम् । पवित्वा । पूङ इतीपक्षे मृडादिनियमादकित्वम् । सेडिति किम् । पूतः । पूतवान् ।
मृषः स्वार्थे ॥ १२ ॥ स्वार्थस्तितिक्षा। मृषेोः स्वाथै वर्तमानात्तसंज्ञः सेट न किद्भवति । मर्षितः। मर्षितवान् । स्वार्थ इति किम् । अपमृषितं वाक्यमाह । धूनामनेकार्थत्वात् स्वार्थग्रहणं पठितापेक्षम् । पाठस्तूपलक्षणम् । सेडित्येव । मृषु सहने चास्योदि वात् यस्य वेतीटि प्रतिषिद्ध मृधम् ॥
वोदुङो भावारम्भयोः शपः ॥ ६३ ॥ त सेण्न किदिति वर्तते । उदुङो धाः शब्धिकरणात्परो भावे चारम्भे च तः सेड् वा न किद्भवति । भावग्रहणं क्तस्य विशेषणम् । आरम्भ प्राधः क्रियाक्षणः । स धार्विशेषणम् । द्युतितमस्य । द्योतितमस्य । सम्बन्धे ता। कर्तस्वविवक्षायां नफितेत्यादिना ताप्रतिषेधः । द्युतितमनेन । लोठितमनेन । प्रलुठितः । प्राठितः । प्रलुठितवान् । प्रलोठितवान् । कर्तरि चारम्भेक्त इति कर्तरि क्तः। उदुङ इति किम् । विदितमनेन । प्रविदितः। भावारम्भयोरिति किम् । रुचितः कार्षापणः । शब्धिकरणादिति किम् । गुधितमस्य । प्रगुधितः । नाविकरणोऽयम् । सेडित्येव । रूढमस्य । प्ररुढः। तपरकरणमसन्देहार्थम् । निकुचित इति नकारस्य खे कृते सन्निपातलक्षण विधिरनिमित्तं तद्विघातस्येत्युहुङो विकल्पा न भवति । विहितविशेषणाद्वा ॥
नाङस्थफात्वा ॥४॥ सेडिति वर्तते वेति च । नकारोडो घोस्थकारान्तात् फकारान्ताच क्त्वा सेट वा किद्भवति । श्रथित्वा । श्रंथि
tumagaAMASURE
amavanamang
Band
pagemensiwan
-