________________
omewom
जैनेन्द्रव्याकरणम् ।
वोपयमे ॥ १० ॥ उपयमो दारस्वीकारः। उपयमेऽथै वर्तमानाद्यमों: परः सि वा किद्भवति ॥ उपायत कन्याम् । उपायंस्त कन्याम् । स्वीकृतावुपाद्यम इति दः । इयमप्राप्ते विभाषा। स्वोकारसूचने पूर्वविप्रतिषेधेन पूर्वेण नित्यो विधिः॥
EDISASRAE
H
भुस्थोरिः॥ द इति वर्तते । भुसंज्ञकानां स्था इत्येतस्य च धोरिकारोऽन्तादेशो भवति सो सिश्च दे कित् । अदित । अधित । उपास्थित । प्रादिति सेः खम् । सन्निपात्रपरिभाषाया अनित्यतां वक्ष्यति । तिष्ठतेरुपान्मन्त्रकरणे धेरिति दः । इत्ववचनसामर्थ्यादेपो निवृत्तिः सिद्धेति किद्ग्रहणमुत्सरार्थमनुवर्तमान सेरपि विशेषणम् । तः सेट् पूशीविन्मिविदुषो न ॥ ६१ ॥
पशीस्विमिश्विद्धृष इत्येतेभ्यः परस्तसंज्ञः सेद न किद्भवति ॥ पवितः । पवितवान् । युकः कितीति इटि प्रतिषिद्ध पूङ इति तत्वोरिड विभाषितः । शीड़ । शयितः । शयितवान् । अनुबन्धो यवन्तनिवृत्त्यर्थम् । शेश्यितः। शेश्यितवान् । एनिवाक्चादुडोऽसुधिय इति यत्वम् । स्विदा । प्रस्वेदितः। प्रस्वेदितवान् । प्रमेदितः । प्रमेदितवान् । प्रवेदितः । प्रक्ष्वेदितवान् । प्रधर्षितः। प्रधर्षितवान् । वैयात्ये धृष् इत्येव भवति । पूङस्तयोर्व्यक्तखार्था इति कर्मणि क्तः। शीडो धिगत्यर्थाचेति कतरि चेति । स्विदादीनां कर्त्तरिचारम्भेक्त इति कतरिक्ता आदितः सेटि प्रतिषेधे वाभावारम्भयोरिति पक्षे भवति।।
३८-No. 10 Vol XXXI- October 1909.
RELIA
Reasoomnamasome