________________
३६
महावृत्तिसहितम् ।
औषधाकविः । बाहु उपarकु निबाकु वराकु उपविन्दु एम्योऽण् प्राप्तः । वला द्वघच इति ढण् प्राप्तः । वृकला बनाका सूषिका भगला लगहा ध्रुवका सुमित्रा दुर्मित्रा एभ्यः स्त्रीभ्यो ढणिति ढण् । मानुषीलक्षणो वा ढण् स्यात् । पुष्करसत् अनुरदत्त अनुशतिकादित्वादनयोः पदद्वयस्यैप् । देवशर्मन् इन्द्रशर्मन् कुनामन् पंचन् सप्तन् अमितौजसः सख व सुधावत् उच् अञ्चेर्निपातनात् नखाभावः शिरस् शिरोमात्रस्यापत्यं नास्ति इति तदन्तविधिः हास्तिशीर्षिः । पैलशीर्षिः । शिरसः शीर्षादेशो वक्ष्यते मावसराविन् क्षेमट स्वित् श्रृंखलतो दिन खरनादिन् निपातनाद्णत्वम् नगरमर्दिन् प्रकारमर्दिन लोमन् लोम्नो तदन्तविधिः इत उत्तर प्रागुकशब्दात कुर्मृष्यन्धकादिना प्राप्तः । श्रजीगर्त कृष्ण युधिष्ठिर अर्जुन सान्धगद प्रद्युम्न राम संकर्षण मध्य दिन् सत्यक उदक संभूयोभयोः मख च व्यान्ताख्यातयोः ख्याते संप्रत्यय इति तेन बाह्रादिप्रभृतिषु येषां लौकिक गोत्रभाव प्रति प्रवर्तकत्वमस्ति तेभ्य एव इजादयः । इह माभूत् बाहुर्नाम कश्वित् तस्यापत्य बाहवः । आकृतिगणत्वादस्यांवा न्धि; अजवेन विरिति ।
सुधातुरकङ् च ॥ ८६ ॥
सुधातृशब्दादिज् भवति तत्सन्नियोगेन प्रकङादेशश्च । सुधातुरपत्यं सौधातकिः । व्यासवरुडनिषादचण्डालबिस्वादीनामिति वक्तव्यम् । न वक्तव्यम् । अव्य विकन्यायेन कान्तेभ्य एव त्यविधिः । वैयासकिः । वारुडकिः । नैषादकिः । चाण्डालकिः । बैम्बकिः । कार्मारकिः ।
1
वृद्धे कुञ्जादिभ्यो फः ॥ ८७ ॥
वृद्धसंज्ञके अपत्ये विवक्षिते कुलइत्येवमादिभ्यः फो