________________
odin
महावृत्तिसहितम् ।
ईश्वरे ऽधिना ॥ १८ ॥ ईश्वरशब्द ईश्वरेशितव्यसंपन्धमुपलक्ष्यति। ईश्वरे धोत्ये अधिना योगे ईविभक्ती भवति न गितिसंज्ञा च । उत्तरसूत्राति विभाषाबलोकते । तत ईश्वरादीशितध्याध पर्यायेणेप् । अधि मेधेश्वरे कुरुवः । अधि कुरुषु मेधेश्वरः। इह विभत्त्यर्थे हसः करमान्न भवति विभक्तिशब्देन सत्र कारकं गृह्यते । ईश्वरेशितव्यसंबन्धश्चात्र न तु कारकम् ।।
वा कृजधिः ॥ १६ ॥ ईश्वर इति वर्तते । अधिशब्दः करोतो पा गितिसंज्ञो भवति । तमधिकृत्य तमधिकृल्या । ईश्वरं कृत्वेत्वर्थः । अत्र कर्मणीपू । हुनरधिग्रहण गितिसंज्ञाप्रतिषेधाधमेव नत्वीयर्थम् ।।
का ऽङा मर्यादावचने ॥ २० ॥ काविभक्ती भवति आउल पोगे मर्यादाबचने गितिसंज्ञाप्रतिषेधश्च । आ पाटलिपुत्रात् दृष्टो देवः। आ मथुरापाः । मर्यादायामिति सिर वचनग्रहणमभिविधिसंप्रहार्थम् । आ कुमारेभ्यो यः समन्तभद्रस्य । मयादावचन इति किम् । ईषदर्थे क्रियायोने च मा भूत् । भाबडारः । भावद्धमाभरणम् ॥
वर्जने उपपरिभ्याम् ॥२१॥ विवक्षितेमासवन्धो वर्जनम् । वर्जनोऽथै अप परि इत्येताभ्यां योगे काविमती भवति गितिसंज्ञाप्रतिषेषश्च । अप ब्रिगर्तेभ्यो दृष्टो देवः । परेपर्जन इति वा
dawnl