________________
जैनेन्द्रव्याकरणम् । __ हेतावर्थे अनुना योगे इविभक्तिर्भवति गितिसंज्ञाप्रतिषेधश्च । जिनस्य ज्ञानोत्पत्तिमन्वागमन्सुराः। सुराणामागमनस्य जिनज्ञानोत्पत्तिहतुः। एवं शान्तिचरितपटकप्रसारणमनु प्रावर्षत् पर्जन्यः । यदापि इत्यम्भूते लक्षणे वार्थेऽनुना योगे सिडैवेप तथापि येननाप्राप्तन्यायेन शेषलक्षणायास्तायाः सोऽपवादः । हेत्वर्थे तु. परत्वाद्धा प्रसज्येत तद्वाधनार्थमिदम् ॥
भाथै ॥ १४ ॥ भार्थः सहशब्दस्वार्थः । भार्थेऽनुना योगे इव भवति गितिसंज्ञाप्रतिषेधश्च । नदीमनु बसिता सेना । नदीमनु वसिता नगरी । नद्या सह सम्बद्धेत्यर्थः। एवं पर्वतमनु वसिता सेना॥
हीने ॥ १५॥ अनुनेति वर्तते। होनार्थे द्योत्ये अनुना योगे इब भवति गितिसंज्ञाप्रतिषेधश्च । उत्कृधापेक्षया हीनो भवतीति सामादुत्कृधादिए । अनु शालिभद्रमाढयाः। अनु समन्तभद्रं तार्किकाः॥
उपेन ॥ १६ ॥ होनार्थे उपेन योगे इब् भवति न गितिसंज्ञा च । उपसिंहनन्दिनं हवयः। उप सिद्धसेनं वैयाकरमाः॥
ईबधिके । ११॥ ईब्धिभक्तो भवति अधिकार्थे द्योत्ये उपेन योने। उप खायों द्रोणः। उप निष्के कार्षापणम् । यमादधिक मृदार्थातिरेकात्तत ईष् ॥
-
DANDU