________________
महावृत्तिसहितम् ।
MAMANTRA
वितः क्रिः ॥ ७० ॥ दुशब्देतो धेः कित्यो भवति । भावे अकर्तरीति वर्तते ।। डुपञ्च पतिक्रमम् । पावादिमः वेरिति इमः । उयन्तस्य केवल स्य प्रयोगो नास्तीत्यस्वपदेनार्थकथनं पाकेन निर्वत्तमिति । एवं दुवप वत्रिमम् । टुयाच याचित्रिमम् ॥
द्वितोऽयुः ॥ १॥ दुशब्देतो धीरथुस्त्यो भवति । दुवेए वेपथुः । दुप्रोशिव श्वय थु. । दुदु । क्षण्थुः ॥
यजयाचयतविच्छप्रच्छरक्षस्वपो नङ्॥ ७२ ॥
यजादिभ्यो नङ् भवति भावे अकर्तरीति वर्तते । यसः ।। न्तोशचुनाश्चुरिति चुत्वम् । याचा लिगं लोकवशात् । यत्न. : विश्नः । नहो डित्करणमेपप्रतिषेधार्थ ज्ञापकं प्रागेव तुकः छोशूठ चेति शत्वम् । प्रश्नः । प्रश्नेचांतर्युगइति निर्देशान्जिन भव. ति । रक्षणः । ष्टुनाष्टुरिति दुत्वम् । स्वप्नः ॥
गौ भो किः ॥ ३ ॥ गौ वाचि भुसंज्ञकेभ्यो धुभ्यः किर्भवति भावे अकर्तरीति वर्तते। प्रादीयते अस्मात प्रादिः । निधीयते ऽसौ निधिः । संधानं संधिः।
कर्मण्यधिकरणे ॥ १४ ॥ कर्मणि वाचि अधिकरणे कारके भुसंज्ञकेभ्यः किर्भवति । जलं धीयते अस्मिन जलधिः । वालधिः। श्रधिकरणग्रहण कार कान्तरनिवृत्यर्थम् ।
स्त्रियां क्तिः ॥ ७५ ॥ भ'वे अकर्तरीति वर्तते । स्त्रीलिगे धोः तिर्भवति । घ.