________________
जैनेन्द्रव्याकरणम् ।
३१७ अचोरपवादोऽयम् । कति. । सृष्टिः । सपतिः। सपदादिभ्यः कि. बपि वक्तव्यः । संपत्। विपत् । ग्लाज्यादाम्यो तिः स्त्रियां वक्तन्यः । ग्लानिः हानिः । ऋकारांतल्वादिभ्यः क्तिस्तबद्भवतीति वक्तव्यम् । कोर्णिः । गीर्णिः । लूतिः । पूतिः । इत उत्तर स्त्रियामित्यविकारः ।
कर्मव्यतिहारे नः ॥ ७६ ॥ पह कर्मव्यतिहारः क्रियाव्यांतहारः गृह्यते धोरधिका. रात् । कर्मव्यतिहारे गम्यमाने धोर्ज इत्ययं त्यो भवति स्त्रियाम् । परस्परस्य व्याक्रोशनं व्याकी शी जास्त्रियामिति । स्वार्थिकोण । रुद्ग्रहणे गिकारकपूर्वस्यापीति सतिकाद्भवति एवं व्यावलेखी व्यावहारी वर्तते । स्त्रियामित्येव । व्यतिपाको वर्तते। मध्येऽपवादा: पूर्वान् विधीन्बाधन्ते नोत्तरान् इति स्त्रियांक्तिरित्यस्यैव बाधको न सरोहल इति अत्यस्य । व्यतीक्षा व्यतीहा वर्तते॥ कथं व्यात्युक्षी। युद्यावहुलमिति बहुलवचनात् व्याक्रुष्टिरित्येवमादिषु तिरपि।
णेः ॥ ७७ ॥ एयन्ताच्च कर्मव्यतिहारे जो भवति । अस्य बाधके युचि प्राप्तेश्यमासम्मः । व्यावचोरी व्यावर्ची वर्तते ॥
यतिजतिसातिहेतिकीर्तयः ॥ ८ ॥ यूत्यादयः शब्दा निपात्यंते । यौतिजवत्योर्दीत्व निपात्यते । यूतिः । जूतिः । स्यते सुनोतेर्वा सातिः। इत्यानावः आत्वं च निपात्यते । हिनोतेर्हन्तेर्वा हेतिः । कीर्तयतेः युचि प्राप्त कीर्तिः ॥
स्थागापापची भावे ॥ ७ ॥