________________
mammaNamas
omeonemamanane
w s
Romeone
mange
जैनेन्द्रव्याकरणम् । णस्तम्बघ्नस्तम्बधनपरिघोपघ्नसंघोद्ध
निघप्रमदसम्मदाः ॥ ६॥ घनादयः शब्दा निपात्यन्ते । हन्तेरच घनभावश्च मूवभिधेयायां निपात्यते। मूर्तिः काठिन्यम् । अनघनः । दधिधन. । कर्मणि धन दधीति भवति । अन्तःशब्दपूर्वस्य ह. न्तेरधिकरणे घनभावोच्च निपात्यते देशाभिधाने । अन्तर्हन्यतेस्मिन्निति अन्तर्घा वाहीकेषु देशविशेषः । केचिन्नकारं पठन्ति अन्तर्घातोऽन्यः । प्रपूर्वस्य हन्तेः अचि पनि च घनभाव निपात्यते अगारैकदेशेऽभिधेये । प्रघणः । प्रघाणः । गृहद्वारदेश इत्यर्थः । प्रघातान्यः । उत्पूर्वस्य हन्तेरधिकरणे धनभावोच्च निपात्यते अत्याधान चेद्भवति । अत्याधीयतेऽस्मिन्नित्याधानम् । यत्र काष्ठानि लोहानि चाहन्यन्ते तदुच्यते । जधर्व हन्यते ऽस्मिनुघनः । उद्घातान्यः । अपचन इति निपात्यते प्रहं चेद्भवति । अपघाताऽन्यः । अयोधनः । द्रघण स्तम्बघ्नः स्तम्बघनः परिघ इत्येते करणे कारके अजन्ता निपा. त्यन्ते दूधणे केचिन्नकार पठन्ति । स्तम्बध्ने कमात्र निपात्यते । परिपूर्वस्य हन्तेर्घभावश्च निपात्यः । उपपूर्वात् हन्तेराश्रये भिधेये को निपात्यते गुरुपघ्नः पर्वतापनः । उपघाताऽन्यः । सम्पूर्वस्य हन्तेघशावोच्च निपात्यते गणश्चेद्भवति गणः प्राणिसमुदाय एव पशूनां संघः। अन्यत्र संघातः । उत्पूर्वस्य हन्तेघादेशो ऽच्च निपात्यते प्रशंसायाम् । उद्धो मनुष्यः। उद्घातान्यः । निघ इति निपात्यते निविमितेर्थे समतादारोहपरिणाहाम्यां मितन्तुल्यन्नि मितं निघाः शालयः । निघातान्य । प्रमदसमदा हऽभिधेये। अन्यत्र प्रमादः सम्मदः ।
-