________________
Store
samanand
जैनेन्द्रव्याकरणम् । न भवति। कर्तृकर्षणोः कृतीति तायाःप्राप्तायाः प्रतिषेधो. ऽयम् । भि । कटं कृत्वा । कटं कर्तुम् । तसंज्ञा । देवदत्तेन कृतम् । देवदत्तः कटं कृतवान् । ल । कटं कुर्वन् । कटं कुर्वाजः। अनूषिवान् श्रीदत्तं धान्यसिंहः। करं कारयामास धर्म दधि श्चित्तम् । सहिवहिवलियतीनामिर्यङ इत्यधिकृत्य धाञ्जनितनिश्पो लिड्सदित्युपसंख्यानेन शीलादिष्वर्थेषु इवित्ययं त्यो भवति। कटं चिकीर्षः। ओदनं बुभुक्षुः। कन्यामलङ्करिष्णुः । उक । आगामुको वाराणसीम् । उकप्रतिषेधे कमेरप्रतिषेधः । दास्याः कामुकः । खार्थः । सुकरः कटो भवता । सुपीतं पयो भवता । वृन्निति प्रत्याहारः शतृशानावित्यत आरभ्य तृनो नकारेण । धान्यं पवमानः। अधीयन् जैनेन्द्रम् । पूज्यजोः शान इति शानः । धारी शत्रकृच्छिणीति शतृत्यः । कर्ता कटान् । बदिता जनापवादान् । शीलाद्यर्थे तृन्निति तृन् । द्विषः शतुर्वा वचनम् । चौरं द्विषन् । चोरस्य विषन् । द्विषोराविति शतृत्यः॥
वय॑त्वकस्य ॥ १३ ॥ वय॑ति काले विहितस्याकस्य योगे ता विभक्तो। न भवति । कटं कारको व्रजति । ओदनं भोजको गच्छति। वुरातुमा क्रियायामिति वुल् । वय॑तीतिबिम् । बोदनस्य भोजकः । वय॑तीति विहितस्याबस्थ ग्रहणं भवति । वर्षशतस्य पूरकः। पुत्रपौत्राणां दर्शकः ॥
प्राधमहर्षे चेनः १४॥ आधमण्ये वत्स्यति च काले विहितस्येनः प्रयोगे ता | विभक्ती न भवति । शतं दायी । सहनदायी । आवश्य
ensus
Daunwanemed
i
inmenARIpIA HARI