SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ naanaamerniememmaNaommo n wNILINDumastana - Insaanemama MARRANDonamesonakamana जैनेन्द्रव्याकरणम् । २०५ दायलिङ्ग प्राप्ते वचनम् । कुकुटमयूर्याविमे रमणीये। मयूरीकुटाविमौ । यथा हश्चति नपंसकलिङ्गातिदेशः संघातस्य भवति न चावयवस्य निवर्तकः। अधिनि। अधिकुमारीति एवमिहापि समुदायलिङ्गातिदेशाऽनुप्रयोगार्थ क्रियमाणो नावयवख्य स्त्रीत्यस्य निवर्तकःोषसस्य धुवल्लिकातिदेशो न वक्तव्यः । विशेष्यवल्लिङ्गवचनानि भवन्ति विशे षणानामित्यनेनैव सित्वात् । ध्वर्थस्य तु विशेष्यत्वात् प्राधान्यम् । अर्द्धपिप्पली । अर्डकौयातकी शोभना। यत्र पूर्वपदार्थः प्रधानं तत्र पूर्ववल्लिङ्गमेव । पथा प्राप्तापन्नालम्पूर्वतिसलक्षणेषु । प्राप्ता जीविको प्राप्तजीविकः। आपन्नजीविकः । अखं जीविकायै अलसीविकः । निरादयः क्रान्ताद्यर्थे कथा । निष्क्रान्ता कौशाम्या निष्कौशाम्बिः । हृदर्थे रसस्य अन्यपदार्थप्राधान्यादभिधेयल्लिङ्गम् । पञ्चसु कपालेषु संस्कृतः पञ्चकपाल: पुरोडासः ॥ अश्ववडवी पूर्ववत् ॥ १०३ ॥ अचवडवयोरितरतरयोगे पूर्ववल्लिङ्गं भवति। अश्वश्च वडवा च अश्वघडवी । समुदाये लिङ्गातिदेशोऽनुप्रयोगार्थे पूर्ववल्लिङ्गनिवृत्तिर्नास्तीत्युक्तम् । कथं टापो निवृत्तिः । अश्ववडव इति निपातनात् । पूर्ववदिति किमर्थ अातिशार्थम् । अश्ववडवावित्युच्यमाने वचनान्तरेन स्यात् अश्ववडवान् पश्य अश्ववडवै कृतः । रात्रान्हौ पुंसि ॥ १४ ॥ रात्रभन्दशब्दोकृतसान्तानिर्दिा एतौ पंसि भवतः व्यो रात्र्योः समाहारः द्विरात्रः। अहःसबैकदेशसंख्यात
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy