________________
naanaamerniememmaNaommo
n
wNILINDumastana
-
Insaanemama
MARRANDonamesonakamana
जैनेन्द्रव्याकरणम् ।
२०५ दायलिङ्ग प्राप्ते वचनम् । कुकुटमयूर्याविमे रमणीये। मयूरीकुटाविमौ । यथा हश्चति नपंसकलिङ्गातिदेशः संघातस्य भवति न चावयवस्य निवर्तकः। अधिनि। अधिकुमारीति एवमिहापि समुदायलिङ्गातिदेशाऽनुप्रयोगार्थ क्रियमाणो नावयवख्य स्त्रीत्यस्य निवर्तकःोषसस्य धुवल्लिकातिदेशो न वक्तव्यः । विशेष्यवल्लिङ्गवचनानि भवन्ति विशे षणानामित्यनेनैव सित्वात् । ध्वर्थस्य तु विशेष्यत्वात् प्राधान्यम् । अर्द्धपिप्पली । अर्डकौयातकी शोभना। यत्र पूर्वपदार्थः प्रधानं तत्र पूर्ववल्लिङ्गमेव । पथा प्राप्तापन्नालम्पूर्वतिसलक्षणेषु । प्राप्ता जीविको प्राप्तजीविकः। आपन्नजीविकः । अखं जीविकायै अलसीविकः । निरादयः क्रान्ताद्यर्थे कथा । निष्क्रान्ता कौशाम्या निष्कौशाम्बिः । हृदर्थे रसस्य अन्यपदार्थप्राधान्यादभिधेयल्लिङ्गम् । पञ्चसु कपालेषु संस्कृतः पञ्चकपाल: पुरोडासः ॥
अश्ववडवी पूर्ववत् ॥ १०३ ॥ अचवडवयोरितरतरयोगे पूर्ववल्लिङ्गं भवति। अश्वश्च वडवा च अश्वघडवी । समुदाये लिङ्गातिदेशोऽनुप्रयोगार्थे पूर्ववल्लिङ्गनिवृत्तिर्नास्तीत्युक्तम् । कथं टापो निवृत्तिः । अश्ववडव इति निपातनात् । पूर्ववदिति किमर्थ अातिशार्थम् । अश्ववडवावित्युच्यमाने वचनान्तरेन स्यात् अश्ववडवान् पश्य अश्ववडवै कृतः ।
रात्रान्हौ पुंसि ॥ १४ ॥ रात्रभन्दशब्दोकृतसान्तानिर्दिा एतौ पंसि भवतः व्यो रात्र्योः समाहारः द्विरात्रः। अहःसबैकदेशसंख्यात