________________
lambi
२६२ महावृत्तिसहितम् । धर्मशास्त्रम् । अधीयन् जैनेन्द्रम् । अकृच्छ्रिणीति किम् । कृच्छेण धारयति । कृच्छेणाधीते ॥
द्विषोऽरी ॥ १० ॥ द्विषः शतृत्यो भवत्यरो कर्तरि । चौरस्य द्विषन् चौरं द्विषन् । द्विषः शतु वचनमिति कर्मणि वा ता । अराविति किम् । टेष्टि पतिं भाया । असमा एते त्या लटं न बाधन्ते ॥
सुजो यज्ञसंयोगे ॥ ११०॥ संयुज्यते इति संयोगः संयुक्त इत्यर्थः । सुनातेर्यज्ञसंयोगे कर्तरि शतृत्यो भवति । सर्वे सुन्वन्तः । यज्ञस्वामिन इत्यर्थः । यज्ञसंयोग इति किम् । सुनोति सुराम् ॥
प्रशंसेहः ॥ १११ ॥ अहंतेः प्रशंसेऽर्थे शतृत्यो भवति । अर्हनिह भवान् । पूजाम् । अर्हनिह भवान् विद्याम् । प्रशंस इति किम् । अर्हति चोरो बधम् ॥
आक्केः शीलधर्मसाधुत्वे ॥ ११२ ॥ आङभिविधा द्रष्टव्यः। वक्ष्यति ग्रावस्तुवः किम् । श्रा एतस्मात् किप्संशन्दनात् यानित ऊद्धं वक्ष्यामः शीलधर्मसाधुत्वेष वेदितव्याः। शीलं व्याख्यातम् । धर्म आचारः। ध्वर्थस्य साधुकरणं साधुत्वम् ॥
वन् ॥ ११३॥