SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Bomm e ndmelan mpass जैनेन्द्रध्याकरणम् । २६३ तृन्नित्ययं त्यो भवति सर्वधुभ्यः शीलादिषु । शीले की कटान् । वदिता जनापवादान् । धर्मे मण्डयितारः साविष्टायना भवन्ति । वधूमूढं अपहारः आह्वरका भवन्ति । श्राद्धे सिद्ध साधुत्वे कर्ताविकटः गताखेल: गमेकज्वक्ष्यते अधिकारातृन्नपि भवति ॥ अलङ्कनिराकृञ्प्रजनोत्पचात्यतोन्मदरुच्य पत्रपत्तवृध्सहचर इष्णुः ॥ ११४ ॥ अलङ्कञित्येवमादिम्य इष्णुर्भवति शोलादिष । अलङ्करिष्णुः।मण्डनार्थे पूर्वविप्रतिषेधेन युचोऽयं बाधकः । निराकरिष्णुः । प्रजनिष्णुः । उत्पचिष्णुः । उत्पतिष्णुः । उन्मदिष्णुः।रोचिष्णुः । अपत्रपिष्णुः। वर्तिष्णुः। वर्धिष्णुः। सहिष्णुः । चरिष्णुः ॥ ___ ग्लाभूजिस्थः क्नुः ॥ ११५ ॥ ग्ला भू जि स्था इत्येतेभ्यो धुभ्यः स्नुर्भवति शीलादिषु । ग्लास्नुः। भूष्णुः । जिष्णुः । स्थास्नुः । स्यामित्वान्न स्थ ईकारः । जितारीत्वस्य शासनात् एवभावस्त्रिषु स्मार्यः। स्फुकोनिभङ्गकरिताः॥ सिगृधिधृषिक्षिपः क्रुः ॥ ११६ ॥ त्रसि गृधि धृषि क्षिप इत्येतेभ्यः नुर्भवति शोलादिषु । त्रस्नुः । गृध्नुः । धृष्णुः । क्षिमः। ध्युङ एप्प्रतिषधार्थ किकरणमिदं ज्ञापकं त्यादिहलापेक्षया रुसंज्ञायामपि ध्युङ एप भवतीति । वेत्ता । बोडा॥ शमित्यामदेर्षिणिन ॥ ११ ॥ maration mo
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy