________________
upamananubans
D
mastmas
pawanemen
| २३८ महावृत्तिसहितम् । __हा लेप सिच् इत्येतेभ्यश्चाङ् भवति लुङि परतः। आहत । लिपत् । असिचत् । पृथगारम्भ उत्तरार्थः ।।
देवा ॥ ४५ ॥ हा लिप सिच् इत्येतेभ्यो लुङ दे वा अङ् भवति । आह्वत । आह्वास्त । अलिपत । अलिप्त । असिचत । असिक्त । शिलिद्द इति कित्त्वादेप्रतिषेधः । पूर्वेण नित्ये प्राप्दै विकल्पोऽयम् ॥
द्यत्यपादिलित्सर्तिशास्त्यतैमैं ॥४८॥
धनादिभ्यः पुषादिभ्यः लकारेयः सर्ति शास्ति अति शा इत्येतेभ्यश्च लुङ मे परतः अङ् भवति । वेति नानुवर्तते । द्युतादयः कृपर्यन्ताः । व्यद्युतत् । व्यलुटत् । अश्वितत् । धुभ्योलुङाति वामम् । पुषादयः प्रागणपरिसमाप्तः । अपुषत् । असुषत् । क्सः प्राप्तः । लकारेयः । अापत् । अगमत् । अशकत् । असरत् । असिषत् । म इति किम् । व्यद्योतिष । व्यत्यपुक्षत् । अतैरपि दविषये मा समृषातां मा समृषत ।
वेरितः ॥ ४६॥ म इति वर्तते । इरशब्देतो धोवाङ भवति लुङि मे परतः । अरुषत् । अरौत्सीत् । अभिदत् । अभैत्सीत् । म इत्येव । अरुद्ध । अभित्त ॥
म्भुमुच्च यचग्लुचः ॥ ५० ॥ वेति वर्तते । जु श्वि स्तम्भु ब्रुच म्लुच ग्रुच ग्लुच इत्येतेभ्यः कर्तरि लुङि वाङ् भवति । जुष । अजरीत् ।। अजारोत् । अङि सुरेवित्येप । अश्वत् । अश्वयोत् ।
-