________________
...
| २२०
महावृत्तिसहितम् । इति किम् । उपानि । अकाया इति किम् । उपकुम्भादानय ॥
ईभयोर्विभाषा ॥ १५३ ॥ ईपु भा इत्येतयोर्विभाषा अमादेशो भवति । उपकु. म्भेन कृतम् । उपकुम्भं कृतम् । उपकुम्भाभ्यां कृतम् । उपकुम्भं निधेहि । व्यवस्थितविभाषेयम् । तेन ऋडिनदी. ससंख्यावयषेभ्यो नित्यममादेशः । ऋडौ । सुमद्रकृतम् । सुमगधं कृतम् ।नदीसे। मदीभिश्चेति हसः। उन्मत्तगङ्गम् । द्वियमुनम् । संख्यावयवः संख्या वंश्येनेति हसः। दिको. शलम् । त्रिकौशलम् । एकविंशति भारद्वाजम् ॥
लुटोऽन्यस्य डारौरसः ॥ १५४ ॥ लुटोऽन्यसंज्ञस्य त्रिकस्य डा रौ रस इत्येते आदेशा भवन्ति । अर्थद्वारकमत्र यथासंख्यम्। श्रोता । भातारौ । श्रोतारः। अध्येता। अध्येतारौ । अध्येतारः । डा इत्यन्ता. देशः । डा आ इति प्रश्लेषनिर्देशाद्वानेकाल सर्वादेशः । डित्यभस्यापि डित्करणसामर्थ्याहखम् । रौरसोः परतः रीति सखम् ॥ * ॥ इत्यभयनन्दिमुनिविरचितायां वृत्तौ प्रथमाध्यायस्य
चतुर्थः पादः ॥ १॥
त्यः ॥१॥ अधिकारेण संज्ञेयमा कपो यदित ऊर्ध्वमनुक्रमिप्यामः अपूर्व शब्दापजननं प्रकृतिवाग्विशेषणविकारागमवर्ज यत् त्यसंज्ञः स वेदितव्यः । प्रकृतिपादिः। वाक |