________________
malismRomaniatuteamediesmaaowe
जैनेन्द्रव्याकरणम् ।
२१६ तनादिभ्य उत्तरस्य सेवा उन्भवति तथासोः परतः। थासा सहचरितो दसंज्ञष्टो गृह्यते । अतत । अतनिष्ट । उप्पचे अनुदात्तोपदेश इत्यादिना ङखम् । अतथाः । अतनिष्ट । षण । असात । असनिष्ट । उपपक्षे जनसनखनामित्त्यात्वम् । असाथाः । असनिष्टाः ।।
आमः ॥ १४६ ॥ श्राम उत्तरस्य संभवाल्लकारस्यो भवति । ईहांचक्रे । लकारस्य कृत्वात् मृत्त्वे सति स्वाद्युत्पत्तिः । सुपो झेरिति सुप उप । आमन्तस्य पदसंज्ञा । वा पदान्तस्येत्येतत् प्रयोजनम् ॥
सुपो मेः ॥ १५ ॥ झिसंज्ञादुत्तरस्य सुप उन्भवति। च वा अह कृत्त्वा कर्तुम् । इदमेव ज्ञापकम् । असंख्यादपि सुपो भवन्ति यदि वा कर्मणो विवेमादिषु अर्थनियमपक्षे विभक्तीनामनियतत्वात् झिसंज्ञेभ्योऽप्युत्पत्तिः ॥
हात्॥ १५१ ॥ हसादुत्तरस्थ सुप उन्भवति । अधिस्त्रि । अधिकुमारि । हसस्य झिसंज्ञा नास्तीत्युक्तं तेनायमारम्भः ॥
नातोऽम् त्वकायाः ॥ ५२ ॥ हसस्य संख्यायोगात् कर्मादियोगाचसासां बिमक्तीनां सम्भवः हादकारान्तात् रस्य सुप उन्न भवति । अमादेशस्तु भवति सुप कां विभक्ती वर्जयित्वा । उपकुम्भं तिष्ठति । उपकुम्म पश्य । उपकुम्भं देहि । अत
mapsosiamenwoman
momdawanapanemiane