________________
Rampanna
m
oantmememomenumaunee
महात्तिसहितम् । कथं प्रोणुनाव । वाच्य जर्णोणु वन्दावो यङसिडिः प्रयोजनम् । श्रामश्च प्रतिषेधार्थमेकाचश्चेनिवृत्तये । प्रोणुनूषति । सनिग्रहश्चेतिटप्रतिषेधः।
दयायासः ॥ ३३ ॥ दय अथ श्रास इत्येतेभ्यश्च लिटि आम्भवति । दया चके । पलायाञ्चके । गेरयताविति लत्वम् । अासाञ्चक्रे ॥
वोषजागृविदात् ॥ ३४ ॥ उष जागृ विद् इत्येतेभ्यो लिट परतो वा आम् भवति । उषाञ्चकार । उदोष । जागराचकार । जजागार । विदाञ्चकार । विवेद । विदेराम्यकारान्तत्त्वं निपातनात् एन्न भवति । जागृसाहचर्यादादादिकस्य ग्रहणम् ॥
भीहीभृहुवामुज्वत् ॥ ३५ ॥ भी हो भृ हु इत्येतेभ्यो लिटि आम् भवति उचीव कार्य भवत्येषामुचि कार्य द्वित्वमित्येव तदतिदिश्यते । लिडपेक्षद्वित्वमामा व्यवधानान्न प्राप्नोति। विभयाञ्चकार । बिभाय । जिहयाञ्चकार । जिहाय । विभराञ्चकार । वभार। भृञन्त्रधागामिति चस्येत्वम् । जुहवाञ्चकार । जुहाव ॥
लिड्वत् कृजि ॥ ३६ ॥ कृति प्रत्याहारेण कृभ्वस्तीनां त्रयाणां ग्रहणं मण्डूकप्लुत्या वेति विभाषापेक्षणीया तेन सस्पदो वहिर्भावः । य उक्त श्राम लिड्वकृत्र प्रयुक्तसाधुभवति लिडवत् कृत्रोतीनिर्देशात् आमन्तस्याव्यवहितस्य पूर्व प्रयोगः। ईहाचक्रे । आम्वत् कृत इति दः । ईहाम्बभूव । ईहः
Decemep
-