________________
जैनेन्द्रव्याकरणम् ।
SAINA
-
Some
वा कथमि लिङ् च ॥ ११ ॥ गई इति वर्तते । कथ शब्दे वाचि लिङ् भवति लडा । कथ नाम तत्र भवान् मांसं अक्षयेत् । मांस भक्षयति । गमिहे । अन्याय्यमेतत् । वावचनाद्यथाप्राप्तम् । अबभक्षत् । अभक्षयत् भक्षयाञ्चकार । भक्षयिष्यति । भक्षयिता । अत्र लिहेतुरस्तीति भूते क्रियावृत्तौ वा लुङ् भवति अभक्षयिष्यत्। वय॑ति नित्यं लङ् ।
किंवृत्त लिङल्टटौ ॥ १२० ॥ गहे इति वर्तते वेति नाधिकृतं विक्त्यन्तस्य इत्तरडतमा. न्तस्य च किमी वर्तनं कित्तम् । किवृत्त वाचि गहे गम्यमाने लिङ्लुटौ भवतः । सर्वलकाराणामयमपवादः । किं तत्र भवान् अनृतं ब्रूयात् अनृतं वक्ष्यति । लिहेतुरस्तीति भूते वा लुङ् भवति वय॑ति तु नित्यः ।
अनवक्लप्त्यमर्षे ॥ १२१ ॥ ___ गर्ह इति निवृत्तम् । लिलढाविति वर्तते । मनवक्तृप्त्यर्थे अवमर्षे च गम्यमाने लिङ्लट् इत्येतौ त्यो भवतः । अयमपि सर्वलकाराणामपवादः । अनवकृप्तौ नविकल्पयामि न सांव. यामि न वा अदृधे कि तन्त्र भवानदतं गृहीयात् सदतं ग्रहीष्येत्यम धिङ् मिथ्यानैतदरत्यमों मे किं तत्र मवानदत्तं गृहीयात् अदत्तं ग्रहीष्यति । किंवृतेर किंवृते च वाचि सामान्ये नायं विधिः । लिहेतुरस्तीति भूते क्रियावृत्तौ वा लुङ् । वत्स्यति तु नित्यः ।
किंकिलास्त्यर्थ लट् ॥ १२२ ।। अनबक्तृप्त्यमर्ष इति वर्तते । किंकिल शब्दे अस्त्यर्थेषु च शव्देषु वाक्षु अनधकृप्यमर्षयो. लृट् भवति । लिडोऽपवादः । नावकल्पयामि किकिल तत्र भवान् परदारान् प्रकरिष्यते । गंध.
amosamasansar
S
Ro
m ama