SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Rana महावृत्तिसहितम् ।। नादिसूत्रेणान्याये दः । अस्त्यर्थ अस्तिभवतिविद्यतयः । अस्ति. नाम भवति नाम विद्यते नाम तत्र भवान् परदारान् प्रकरिष्यते। जातुयद्यदायदौ लिङ ॥ १२३ ॥ अनवकलूप्यमर्ष इति वर्तते। जातुण्यदायदीत्येतेषु वाक्ष अनवक्लुप्त्यमर्षयोलिङ्भवति । लूटोऽपवादः । नाबकल्पयामि भातु तत्र भवान् सुरां पिबेत्। यत्तत्र भवान् सुरां पिबेत् यदा तत्र भवान् सुरां पिबेत् यदि तत्र सवान् सुरां पिबेत् न मृष्यामि जातु तत्र भवान् सुरां पिबेत् इत्येवमादि योज्यम् । लिहेतुरस्तीति भूते वा लुङ् वय॑ति तु नित्यः । यच्चयत्रयाः ॥ १२४ ॥ अनवरलूप्त्यमर्ष इति वर्तते । यच्च यन्त्र इत्येतयोर्वाचोअनवक्लूप्त्यमर्षयोर्लिङ भवति । लूटेोऽपवादः । उत्तरार्थो योगः विभागः । न संभावयामि यच्च तत्र भवान् परिवादं कथयेत् । यत्र तत्र भवान् परिवादं कषयेत् । न मृष्यामि यच्च तत्र भवान् परिवादं कथयेत् । यत्र तत्र मवान् परिवादं कथयेत् । नियामवृत्तौ भूते वा टुङ् । वयति तु नित्यः । गहे ॥ १२५ ॥ भनयक्लृप्त्यमर्ष इति निवृत्तम् । अर्थान्तरोपादानात् । यच्च यत्र इत्येतयोर्वाचो; गहें गम्यमाने लिङ् भवति। सर्वल. काराणामपधादः । यच्च तत्र सवान् अस्थानाक्रोशेत विद्वानद्धः सन्नुत्कृष्टः गर्हामहे । अन्याय्यमेतत् । लिहेतुरस्तीति यथासंभवं लुङ्वेदितव्यः । चित्राय ॥ १२६ ॥ - oldeendarmedanimalbodbolambientedindstonealdnlaipatemend e
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy