________________
जैनेन्द्रव्याकरणम् ।
३१३
मित्यर्थः । एवं पशूनामुपसर: । प्रजन इति किम् । उपसारो भृत्यै राज्ञाम् ।
हो जिश्च न्यभ्युपविषु ॥ ५॥ नि अभि उप वि इत्येतेषु वाक्षु हृयतेजिर्भवत्यच्च । निक्षहः । अहिवः । उपहवः । बिहवः । हुरादेशो वक्तव्य इति चेत् इह निजोहवः इति युवनस्य स चस्य प्रसज्येत । एतेविति किम् । सहायः ॥
प्राड्याजी ॥ ६ ॥ माजिः सग्रामः । पूर्वात् हृयते माजावभिधेयायां जिभवत्यञ्च । आहूयन्तेऽस्मिन्निति श्राव. । प्राजावितिकम् । आहायः ॥
निपानमाहावः ॥ ६१ ॥ निपिबन्त्यस्मिन्निति निपान जलस्थानम् । माहाय। इति निपात्यते निपातन चेद्भवति । आङपूर्वस्य हृयतेरधिकरणे घञ् निपात्यते । आहूयन्तेऽस्मिन्निति साहाय: शकुनीनाम् निपानमिति किम् । माहवः ।।
भावेऽगौ ॥ ६२ ॥ अगिपूर्वस्य हृयते वे जिर्भवत्यच्च । हान हवः । अगाविति किम् । आहायो वर्तते । कर्तरीत्यस्यानुप्रवेशो मा भूदिति पुनर्भावग्रहणम् ।
हनश्च वधः ॥ ६३ ॥ हन्तेरगिपूर्वस्य भावे वधादेशो भवत्यच्च । हनन वधः ।। चकारी घजममुच्च यार्थः । घातो वर्तते ।
व्यधमदजपो ऽगौ ॥ ६४ ॥
ROMORana
w omatoes
Samirmandame
-