SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ १४ महावृत्तिसहितम् । ङोत्यो भवति । बहु । बह्वी । पद्धतिः । पद्धती । बहु पद्धति अद्भुति अङ्कति हति शकटि शक्ति के च्छत्रर्थे शक्ति पठन्ति सामर्थ्य शक्तिरैव तेषाम् शस्त्रि सारि राति राधिशाद्दि अहि कवि मुनि यष्टि किमर्थमिकारान्ता पठ्यन्ते यावता कृदिकारादत्त रित्येव सिद्ध पद्धतिशब्दान्न स्यात् इतरेभ्यश्चाव्युत्पत्तिपक्षो इतः प्राण्यङ्गात् श्रोणिः श्रोणी धमनिः । धमनी । इत इति किम्, ग्रीवा । प्राण्यङ्गादिति किम्, कौणि । साणिः | कृदिकारादत्त : भूमिः । भूमी । अक्के रिति किम् । कृतिः । इतिः । अकार्थावित्येके इहापि मा भूत् अकरणिहन्त ते वृषल कृदिकारादिति किम् । सुगन्धिः । सुरभिगधिः । स्त्रीहृतो न भवति । व्युत्पत्तिपक्षे कृदिकारस्यैच पूर्व. प्रपंच: । चंड अगल कमल कृपण विकट विशाल विशंकट भरुज चन्द्रभागान्नद्याम् कल्याण उदार पुराण अहः शब्दस्येह पाठोऽनर्थ क केवलस्य स्त्रियामवृत्तेः सविधीत उत्तरपदभूतस्थ दोड्ख इत्य नेनैव त्रैरुभ्यं मिट्टम् । बहुशब्दस्य गुणवाचित्वात्पूर्वेणैव वि कल्पे सिद्ध द्विर्बद्ध सुबद्धं भवतीति पुनर्ग्रहणम् । तेन शकुदुक्को प्रणताङी विधिः क्वचिन्न भवति । कामिकेति । पतिवत्न्यन्तर्वत्न्यौ ॥ ३२ ॥ पतिवत्नी अन्तर्वर्ती इत्येतौ शब्दौ निपात्येते पतिः मच्छब्दस्य ङीत्ये परतः मतोर्वत्वं नुमागमश्च निपात्यते जीवति भर्तरि पतिवत्नी । जीवत्पतिरित्यर्थः । अन्यत्र पतिमती पृथवी । अतः शब्दादधिकरणप्रधानात् अस्तिसमानाधिकररायाभावात् विहितो मतुर्भुक् च निपात्यते गर्भिण्याम् । अन्तर्वनी गर्भिणो । अन्यन्त्र अन्तरस्यामस्ति शालायाम् । उक्त च । पतिव तन्या नुका वत्वमन्तवत्न्यामतुर्नुका । जीवत्वत्यां च गर्भिण्यां यथासंख्यं निपात्यते ।
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy